Class 6 deepakam Chapter 7 Atithidevo Bhava question answers, exercises, tables, शब्दार्थ, अभ्यास प्रश्न, सरल समाधान सहित पूर्ण नोट्स यहाँ उपलब्ध।
Atithidevo Bhava Class 6 Chapter 7 – deepakam Question Answers
📘 अध्याय – 07 : अतिथिदेवो भव
✦ अभ्यास-प्रश्न (व्यवस्थित एवं परीक्षा-उपयोगी प्रारूप)
१. एकपदेन उत्तराणि (One Word Answers)
| क्रम | प्रश्न | उत्तरम् |
|---|---|---|
| (क) | राधिका कथं चलति स्म ? | कूर्दमाना |
| (ख) | गृहे कति अतिथयः सन्ति ? | पञ्च |
| (ग) | कां दृष्ट्वा शावकाः भीताः न भवन्ति ? | राधिकाम् |
| (घ) | मार्जार्याः कति शावकाः ? | चत्वारः |
| (ङ) | राधिका मार्जार्यै किं ददाति ? | क्षीरम् / दुग्धम् |
| (च) | चित्रवर्णः कः अस्ति ? | शबलः |
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
| क्रमांक | प्रश्नम् | उत्तरम् (पूर्णवाक्येन) |
|---|---|---|
| १ | मार्जारीशावकानां नामानि कानि ? | मार्जारीशावकानां नामानि सन्ति— तन्वी, मृद्वी, शबलः, भीमः च इति। |
| २ | राधिका मार्जारीशावकान् किं पाठयति ? | राधिका मार्जारीशावकान् ‘अतिथि देवो भव’ इति पाठयति। |
| ३ | विशिष्टाः अतिथयः के ? | मार्जारी तथा तस्याः चत्वारः शावकाः विशिष्टाः अतिथयः सन्ति। |
| ४ | पितामही राधिकां किं वदति ? | पितामही राधिकां वदति— “राधिके ! अतिथयः कदा आगच्छन्ति इति न जानीमः।” |
| ५ | मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ? | यदा राधिका शावकानां समीपं गच्छति, तदा मार्जारी मन्दं-मन्दं राधिकायाः पृष्ठतः आगच्छति। |
| ६ | मार्जार्याः शावकाः कीदृशाः सन्ति ? | तन्वी आकृत्या सुन्दरी, मृद्वी स्पर्शेन कोमला, शबलः चित्रवर्णः, भीमः किञ्चित् स्थूलः — ते सर्वे सुन्दराः सन्ति। |
३. प्रश्नसूचक-वाक्यानि (Convert to Questions)
| मूल-वाक्यम् | प्रश्न-वाक्यम् |
|---|---|
| वृक्षः तत्र अस्ति । | वृक्षः कुत्र अस्ति ? |
| देवालयः अन्यत्र अस्ति । | देवालयः कुत्र अस्ति ? |
| वायुः सर्वत्र अस्ति । | वायुः कुत्र अस्ति ? |
| बालकाः एकत्र तिष्ठन्ति । | बालकाः कुत्र तिष्ठन्ति ? |
| माता अत्र अस्ति । | माता कुत्र अस्ति ? |
![]() |
| Atithidevo Bhava Class 6 Chapter 7 – deepakam Question Answers |
४. उत्पीठिकायां — किम् अस्ति ? किम् नास्ति ?
(चित्रानुसार वस्तुओं का लेखन)
अस्ति —
- सङ्गणकम्
- कन्दुकः
- कूपी
- स्यूतः
- पुस्तकम्
नास्ति —
- लेखनी
- वृक्षः
- घटी
- फलम्
- चषकः
५. रेखाचित्रानुसार वाक्यानि — ‘कः कुत्र अस्ति?’
अत्र (Here)
- छात्रः अत्र अस्ति।
- काकः अत्र अस्ति।
- दीपकः अत्र अस्ति।
- घटः अत्र अस्ति।
- सुधाखण्डः अत्र अस्ति।
- शिक्षकः अत्र अस्ति।
- बालिका अत्र अस्ति।
- लेखनी अत्र अस्ति।
- माला अत्र अस्ति।
तत्र (There)
- विद्यालयः तत्र अस्ति।
- गायकः तत्र अस्ति।
- घटी तत्र अस्ति।
- फलम् तत्र अस्ति।
- गृहम् तत्र अस्ति।
- वाटिका तत्र अस्ति।
- हरिणः तत्र अस्ति।
- अजः तत्र अस्ति।
- मूषकः तत्र अस्ति।
सर्वत्र (Everywhere)
- प्रकाशः सर्वत्र अस्ति।
- परमेश्वरः सर्वत्र अस्ति।
- ज्ञानम् सर्वत्र अस्ति।
- आकाशः सर्वत्र अस्ति।
- अणवः सर्वत्र सन्ति।
- प्रकृतिः सर्वत्र अस्ति।
- पुष्पाणि सर्वत्र सन्ति।
- वायुः सर्वत्र अस्ति।
- प्रेम सर्वत्र अस्ति।
एकत्र (Together)
- बालकौ एकत्र स्तः।
- मयूरौ एकत्र स्तः।
- मित्रौ एकत्र स्तः।
- पुत्रौ एकत्र स्तः।
- महिलाः एकत्र सन्ति।
- सेविकाः एकत्र सन्ति।
- चटकाः एकत्र सन्ति।
- दोला एकत्र अस्ति।
६. भोजनशालायां—पञ्च वाक्यानि
- भोजनशालायां पाचकः अस्ति।
- भोजनशालायां पात्रम् अस्ति।
- भोजनशालायां तण्डुलाः सन्ति।
- भोजनशालायां शाकानि सन्ति।
- भोजनशालायां अग्निः अस्ति।
- भोजनशालायां जलम् अस्ति।
७. अव्ययपदानि चित्वा लिखन्तु
| वाक्यम् | अव्ययम् |
|---|---|
| अमितः गृहात् बहिः गच्छति। | बहिः |
| वानरः वृक्षस्य उपरि तिष्ठति। | उपरि |
| सः फलानि अधः क्षिपति। | अधः |
| तत्र एकः बिडालः अस्ति। | तत्र |
| बिडालः गृहस्य अन्तः प्रविशति। | अन्तः |
८. ‘कः कुत्र अस्ति? कुत्र नास्ति?’ — उदाहरणानुसार
- सिंहः वने अस्ति। सिंहः कार्यालये नास्ति।
- छात्रः विद्यालये अस्ति। छात्रः आकाशे नास्ति।
- मत्स्यः समुद्रे अस्ति। मत्स्यः वृक्षे नास्ति।
- मधुरता लड्डुके अस्ति। मधुरता कषाये नास्ति।
- उष्णता सूर्ये अस्ति। उष्णता चन्द्रे नास्ति।
- वानरः वृक्षे अस्ति। वानरः नद्यां नास्ति।
- नौका जले अस्ति। नौका पर्वते नास्ति।
- अज्ञानं मूर्खे अस्ति। अज्ञानं पण्डिते नास्ति।
- चन्द्रः पूर्णिमायां अस्ति। चन्द्रः अमावस्यायां नास्ति।
- अवकाशः रविवासरे अस्ति। अवकाशः सोमवासरे नास्ति।
Atithidevo Bhava Class 6
Atithidevo Bhava question answers
Class 6 Sanskrit Chapter 7 solutions
NCERT Sanskrit Class 6 Chapter 7
अतिथिदेवो भव प्रश्न उत्तर
Class 6 Sanskrit exercises
Atithidevo Bhava अभ्यास
Sanskrit Class 6 chapter wise notes
Class 6 Sanskrit समाधान
NCERT Class 6 संस्कृत अध्याय 7

