Atithidevo Bhava Class 6 Chapter 7 – deepakam Question Answers

Sooraj Krishna Shastri
By -
0

Class 6 deepakam Chapter 7 Atithidevo Bhava question answers, exercises, tables, शब्दार्थ, अभ्यास प्रश्न, सरल समाधान सहित पूर्ण नोट्स यहाँ उपलब्ध।

Atithidevo Bhava Class 6 Chapter 7 – deepakam Question Answers


📘 अध्याय – 07 : अतिथिदेवो भव

अभ्यास-प्रश्न (व्यवस्थित एवं परीक्षा-उपयोगी प्रारूप)


१. एकपदेन उत्तराणि (One Word Answers)

क्रम प्रश्न उत्तरम्
(क) राधिका कथं चलति स्म ? कूर्दमाना
(ख) गृहे कति अतिथयः सन्ति ? पञ्च
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ? राधिकाम्
(घ) मार्जार्याः कति शावकाः ? चत्वारः
(ङ) राधिका मार्जार्यै किं ददाति ? क्षीरम् / दुग्धम्
(च) चित्रवर्णः कः अस्ति ? शबलः

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

क्रमांक प्रश्नम् उत्तरम् (पूर्णवाक्येन)
मार्जारीशावकानां नामानि कानि ? मार्जारीशावकानां नामानि सन्ति— तन्वी, मृद्वी, शबलः, भीमः च इति।
राधिका मार्जारीशावकान् किं पाठयति ? राधिका मार्जारीशावकान् ‘अतिथि देवो भव’ इति पाठयति।
विशिष्टाः अतिथयः के ? मार्जारी तथा तस्याः चत्वारः शावकाः विशिष्टाः अतिथयः सन्ति।
पितामही राधिकां किं वदति ? पितामही राधिकां वदति— “राधिके ! अतिथयः कदा आगच्छन्ति इति न जानीमः।”
मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ? यदा राधिका शावकानां समीपं गच्छति, तदा मार्जारी मन्दं-मन्दं राधिकायाः पृष्ठतः आगच्छति
मार्जार्याः शावकाः कीदृशाः सन्ति ? तन्वी आकृत्या सुन्दरी, मृद्वी स्पर्शेन कोमला, शबलः चित्रवर्णः, भीमः किञ्चित् स्थूलः — ते सर्वे सुन्दराः सन्ति।

३. प्रश्नसूचक-वाक्यानि (Convert to Questions)

मूल-वाक्यम् प्रश्न-वाक्यम्
वृक्षः तत्र अस्ति । वृक्षः कुत्र अस्ति ?
देवालयः अन्यत्र अस्ति । देवालयः कुत्र अस्ति ?
वायुः सर्वत्र अस्ति । वायुः कुत्र अस्ति ?
बालकाः एकत्र तिष्ठन्ति । बालकाः कुत्र तिष्ठन्ति ?
माता अत्र अस्ति । माता कुत्र अस्ति ?

Atithidevo Bhava Class 6 Chapter 7 – deepakam Question Answers
Atithidevo Bhava Class 6 Chapter 7 – deepakam Question Answers

४. उत्पीठिकायां — किम् अस्ति ? किम् नास्ति ?

(चित्रानुसार वस्तुओं का लेखन)

अस्ति —

  1. सङ्गणकम्
  2. कन्दुकः
  3. कूपी
  4. स्यूतः
  5. पुस्तकम्

नास्ति —

  1. लेखनी
  2. वृक्षः
  3. घटी
  4. फलम्
  5. चषकः

५. रेखाचित्रानुसार वाक्यानि — ‘कः कुत्र अस्ति?’

अत्र (Here)

  1. छात्रः अत्र अस्ति।
  2. काकः अत्र अस्ति।
  3. दीपकः अत्र अस्ति।
  4. घटः अत्र अस्ति।
  5. सुधाखण्डः अत्र अस्ति।
  6. शिक्षकः अत्र अस्ति।
  7. बालिका अत्र अस्ति।
  8. लेखनी अत्र अस्ति।
  9. माला अत्र अस्ति।

तत्र (There)

  1. विद्यालयः तत्र अस्ति।
  2. गायकः तत्र अस्ति।
  3. घटी तत्र अस्ति।
  4. फलम् तत्र अस्ति।
  5. गृहम् तत्र अस्ति।
  6. वाटिका तत्र अस्ति।
  7. हरिणः तत्र अस्ति।
  8. अजः तत्र अस्ति।
  9. मूषकः तत्र अस्ति।

सर्वत्र (Everywhere)

  1. प्रकाशः सर्वत्र अस्ति।
  2. परमेश्वरः सर्वत्र अस्ति।
  3. ज्ञानम् सर्वत्र अस्ति।
  4. आकाशः सर्वत्र अस्ति।
  5. अणवः सर्वत्र सन्ति।
  6. प्रकृतिः सर्वत्र अस्ति।
  7. पुष्पाणि सर्वत्र सन्ति।
  8. वायुः सर्वत्र अस्ति।
  9. प्रेम सर्वत्र अस्ति।

एकत्र (Together)

  1. बालकौ एकत्र स्तः।
  2. मयूरौ एकत्र स्तः।
  3. मित्रौ एकत्र स्तः।
  4. पुत्रौ एकत्र स्तः।
  5. महिलाः एकत्र सन्ति।
  6. सेविकाः एकत्र सन्ति।
  7. चटकाः एकत्र सन्ति।
  8. दोला एकत्र अस्ति।

६. भोजनशालायां—पञ्च वाक्यानि

  1. भोजनशालायां पाचकः अस्ति।
  2. भोजनशालायां पात्रम् अस्ति।
  3. भोजनशालायां तण्डुलाः सन्ति।
  4. भोजनशालायां शाकानि सन्ति।
  5. भोजनशालायां अग्निः अस्ति।
  6. भोजनशालायां जलम् अस्ति।

७. अव्ययपदानि चित्वा लिखन्तु

वाक्यम् अव्ययम्
अमितः गृहात् बहिः गच्छति। बहिः
वानरः वृक्षस्य उपरि तिष्ठति। उपरि
सः फलानि अधः क्षिपति। अधः
तत्र एकः बिडालः अस्ति। तत्र
बिडालः गृहस्य अन्तः प्रविशति। अन्तः

८. ‘कः कुत्र अस्ति? कुत्र नास्ति?’ — उदाहरणानुसार

  1. सिंहः वने अस्ति। सिंहः कार्यालये नास्ति।
  2. छात्रः विद्यालये अस्ति। छात्रः आकाशे नास्ति।
  3. मत्स्यः समुद्रे अस्ति। मत्स्यः वृक्षे नास्ति।
  4. मधुरता लड्डुके अस्ति। मधुरता कषाये नास्ति।
  5. उष्णता सूर्ये अस्ति। उष्णता चन्द्रे नास्ति।
  6. वानरः वृक्षे अस्ति। वानरः नद्यां नास्ति।
  7. नौका जले अस्ति। नौका पर्वते नास्ति।
  8. अज्ञानं मूर्खे अस्ति। अज्ञानं पण्डिते नास्ति।
  9. चन्द्रः पूर्णिमायां अस्ति। चन्द्रः अमावस्यायां नास्ति।
  10. अवकाशः रविवासरे अस्ति। अवकाशः सोमवासरे नास्ति।

Atithidevo Bhava Class 6

Atithidevo Bhava question answers

Class 6 Sanskrit Chapter 7 solutions

NCERT Sanskrit Class 6 Chapter 7

अतिथिदेवो भव प्रश्न उत्तर

Class 6 Sanskrit exercises

Atithidevo Bhava अभ्यास

Sanskrit Class 6 chapter wise notes

Class 6 Sanskrit समाधान

NCERT Class 6 संस्कृत अध्याय 7

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!