Veerangna Pannadhaya Class 7 Deepakam Chapter 12 – Questions Answers

Sooraj Krishna Shastri
By -
0

“NCERT Class 7 Sanskrit Deepakam Chapter 12 ‘Veerangna Pannadhaya’ के महत्वपूर्ण प्रश्न-उत्तर, अभ्यास कार्य, वचन-परिवर्तन, सन्धि, लट् लकार रूपान्तरण एवं व्याकरण सहित सम्पूर्ण हल यहाँ पढ़ें। परीक्षा हेतु सर्वश्रेष्ठ Notes।”

Veerangna Pannadhaya Class 7 Deepakam Chapter 12 – Questions Answers


📘 12 – वीराङ्गना पन्नाधाया

अभ्यास-प्रश्न


🟦 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु।

प्रश्न उत्तर
(क) राजस्थानस्य वीराङ्गनासु का सुविख्याता ? पन्नाधाया
(ख) उदयसिंहः कस्य पुत्रः ? सङ्ग्रामसिंहस्य
(ग) बनवीरः कं मारयितुम् कुतन्त्रम् अरचयत् ? उदयसिंहम्
(घ) कालान्तरे कः मेवाडस्य राजा अभवत् ? उदयसिंहः
(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत् ? अकल्पनीयः
(च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत् ? भारतीयानाम्

🟦 2. प्रश्नानां पूर्णवाक्येन उत्तराणि लिखन्तु।

(क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति ?

उत्तर: पन्नाधाया त्यागस्य शौर्यस्य च अद्वितीयम् उदाहरणम् अस्ति।

(ख) महाराणासङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम् ?

उत्तर: महाराणासङ्ग्रामसिंहस्य द्वौ पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्।

(ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत् ?

उत्तर: दुष्टबुद्धिः बनवीरः अचिन्तयत् यत्— “अहम् एव उत्तराधिकारी भवेयम्, न कोऽपि मम प्रतिस्पर्धी स्यात्” इति।

(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत् ?

उत्तर: बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य स्थानि स्वपुत्रं चन्दनं शायितवती।

(ङ) आचन्द्रार्कं किं तिष्ठति ?

उत्तर: पन्नाधायाः त्यागः शौर्यं च आचन्द्रार्कं तिष्ठति।

(च) पन्नाधायायाः बलिदानं किं शिक्षयति ?

उत्तर: पन्नाधायाः बलिदानं शौर्यं, राष्ट्रभक्तिं, कर्त्तव्यनिष्ठां, विवेकं च शिक्षयति।

Veerangna Pannadhaya Class 7 Deepakam Chapter 12 – Questions Answers
Veerangna Pannadhaya Class 7 Deepakam Chapter 12 – Questions Answers

🟦 3. रिक्तस्थानानि उचितैः पदैः पूरयन्तु (धातुरूप-तालिका)।

धातु एकवचनम् द्विवचनम् बहुवचनम्
(क) मिल् अमिलत् अमिलताम् अमिलन्
(ख) वद् अवदः अवदतम् अवदत
(ग) खाद् अखादः अखादतम् अखादत
(घ) लिख् अलिखत् अलिखताम् अलिखन्
(ङ) रक्ष् अरक्षम् अरक्षाव अरक्षाम
(च) पिब् अपिबः अपिबतम् अपिबत
(छ) पृच्छ् अपृच्छम् अपृच्छाव अपृच्छाम
(ज) मारय् अमारयत् अमारयताम् अमारयन्
(झ) भू अभवम् अभवाव अभवाम

🟦 4. वचन-परिवर्तनम् (लट्-लकारे)।

एकवचनम् द्विवचनम् बहुवचनम्
(क) सः शालाम् अगच्छत्। तौ शालाम् अगच्छताम्। ते शालाम् अगच्छन्।
(ख) बालिका पद्यम् अलिखत्। बालिके पद्यम् अलिखताम्। बालिकाः पद्यम् अलिखन्।
(ग) शिक्षकः अवदत्। शिक्षकौ अवदताम्। शिक्षकाः अवदत।
(घ) सा चित्रम् अपश्यत्। ते चित्रम् अपश्यताम्। ताः चित्रम् अपश्यन्।
(ङ) त्वम् अक्रीडः। युवाम् अक्रीडतम्। यूयम् अक्रीडत।
(च) त्वं जलम् अनयः। युवां जलम् अनयतम्। यूयं जलम् अनयत।
(छ) अहं मन्दिरम् अगच्छम्। आवां मन्दिरम् अगच्छाव। वयं मन्दिरम् अगच्छाम।
(ज) अहं मधुरम् अखादम्। आवां मधुरम् अखादाव। वयं मधुरम् अखादाम।

🟦 5. रेखाङ्कित-पदानि आश्रित्य प्रश्न-निर्माणम्।

वाक्य प्रश्न
(क) सः अचिन्तयत्। कः अचिन्तयत् ?
(ख) शयनस्थाने चन्दनं शायितवती। चन्दनं कुत्र शायितवती ?
(ग) राष्ट्रहितं श्रेष्ठम्। किं श्रेष्ठम् ?
(घ) बनवीरः चन्दनम् अमारयत्। बनवीरः कम् अमारयत् ?
(ङ) तस्याः निर्णयः अकल्पनीयः आसीत्। कस्याः निर्णयः अकल्पनीयः आसीत् ?
(च) उदयसिंहः मेवाडस्य राजा अभवत्। कः मेवाडस्य राजा अभवत् ?
(छ) मम प्रतिस्पर्धी न स्यात्। कस्य प्रतिस्पर्धी न स्यात् ?

🟦 6. संधि-प्रयोगः।

पदद्वयम् संधिः
मम + अपि ममापि
विद्या + अर्थी विद्यार्थी
सह + अनुभूतिः सहानुभूति:
कवि + इन्द्रः कवीन्द्रः
गिरि + ईशः गिरीशः
वेद + अलङ्कारः वेदालङ्कारः
दैत्य + अरिः दैत्यारिः
सु + उक्तिः सूक्तिः

🟦 7. वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्त्य लिखन्तु।

मूल-वाक्य (लङ्) वर्तमानकाल (लट्)
(क) उदयसिंहः वीरः आसीत्। उदयसिंहः वीरः अस्ति।
(ख) अहं तत् सर्वम् अपश्यम्। अहं तत् सर्वं पश्यामि।
(ग) बनवीरः कुतन्त्रम् अकरोत्। बनवीरः कुतन्त्रं करोति।
(घ) त्वं शयनस्थानम् अगच्छः। त्वं शयनस्थानं गच्छसि।
(ङ) ते कथाम् अपठन्। ते कथां पठन्ति।
(च) धात्री उदयसिंहम् अपृच्छत्। धात्री उदयसिंहं पृच्छति।
(छ) वयं शूराः अभवाम। वयं शूराः भवामः।

Veerangna Pannadhaya Class 7

वीराङ्गना पन्नाधाया प्रश्न उत्तर

Class 7 Sanskrit Chapter 12 Solutions

NCERT Class 7 Sanskrit Deepakam Notes

Sanskrit question answer class 7

Veerangna Pannadhaya summary

Class 7 Sanskrit chapter explanation

Deepakam part 2 class 7 chapter 12

Sanskrit important questions class 7

Veerangna Pannadhaya exercise answers

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!