Class 7 Deepakam Chapter 10 – दशमः कः ? | NCERT Solutions, Questions Answers

Sooraj Krishna Shastri
By -
0

Class 7 Sanskrit Deepakam Chapter 10 “दशमः कः ?” के सभी NCERT Questions Answers, अभ्यास प्रश्न, शब्दार्थ, सारांश और हल यहाँ उपलब्ध हैं। Class 7 Sanskrit lesson 10 का सबसे सटीक एवं सरल समाधान। Exam-oriented & updated for 2025.

Class 7 Deepakam Chapter 10 – दशमः कः ? | NCERT Solutions, Questions Answers


📘 Class 7 Sanskrit – दीपकम् भाग 2 अध्याय 10 – दशमः कः ?

अभ्यास-प्रश्न एवं उत्तर


१. कोष्ठकात् समीचीनम् उत्तरं चित्वा लिखन्तु

(कोष्ठक से सही उत्तर चुनकर लिखिए)

क्रमांक प्रश्न विकल्प उत्तर
(क) कति बालकाः स्नातुं गताः? पञ्च, द्वादश, दश दश
(ख) कतमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन्? प्रथमः, दशमः, पञ्चमः दशमः
(ग) दशमः कः आसीत्? नायकः, पथिकः, नदी नायकः
(घ) कः सम्यक् रूपेण बालकान् गणितवान्? नायकः, पथिकः, बालकः पथिकः
(ङ) बालकाः कां तीर्त्वा पारं गता:? पुष्करिणीम्, समुद्रम्, नदीम् नदीम्

२. एकवाक्येन उत्तराणि लिखन्तु

(पाठ के आधार पर एक वाक्य में उत्तर दीजिए)

  • (क) दश बालकाः स्नानाय नदीम् अगच्छन्।
  • (ख) नायकः अपृच्छत् — “अयि बालकाः! युष्माकं दुःखस्य कारणं किम्?”
  • (ग) बालकाः स्नानाय नदीम् अगच्छन्।
  • (घ) बालकाः निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
  • (ङ) बालकाः मिलित्वा आनन्देन गृहम् अगच्छन्।
Class 7 Deepakam Chapter 10 – दशमः कः ? | NCERT Solutions, Questions Answers
Class 7 Deepakam Chapter 10 – दशमः कः ? | NCERT Solutions, Questions Answers

३. उचितं विशेषणपदं योजयित्वा वाक्यानि रचयन्तु

(पट्टिका से विशेषण जोड़कर वाक्य बनाइए)

  • (क) करे द्वितीया अङ्गुलिः तर्जनी भवति।
  • (ख) अनामिका चतुर्थी अङ्गुलिः भवति।
  • (ग) करे प्रथमा अङ्गुलिः अङ्गुष्ठः भवति।
  • (घ) कनिष्ठिका पञ्चमी अङ्गुलिः भवति।
  • (ङ) करे तृतीया अङ्गुलिः मध्यमा भवति।

४. पट्टिकां दृष्ट्वा प्रश्नानाम् उत्तराणि

(सप्ताह के दिवस)

प्रश्न उत्तर
(क) सप्ताहस्य प्रथमः दिवसः कः? रविवासरः
(ख) सप्ताहस्य कतमः दिवसः रविवासरः? प्रथमः
(ग) सप्ताहस्य षष्ठः दिवसः कः? शुक्रवासरः
(घ) सप्ताहस्य कतमः दिवसः शनिवासरः? सप्तमः
(ङ) सप्ताहस्य अन्तिमः दिवसः कः? शनिवासरः

५. मास-पट्टिकां दृष्ट्वा उत्तराणि लिखन्तु

प्रश्न उत्तर
(क) मासेषु पञ्चमः मासः कः? श्रावणः
(ख) मार्गशीर्षः कतमः मासः? नवमः
(ग) मासेषु दशमः मासः कः? पौषः
(घ) कार्त्तिकः कतमः मासः? अष्टमः
(ङ) मासेषु अन्तिमः मासः कः? फाल्गुनः

६. मञ्जूषाम् आधारं कृत्वा — आङ्ग्लमासाः

प्रश्न उत्तर
(क) आङ्ग्लमासेषु दशमः मासः? अक्तूबरमासः (October)
(ख) फरवरीमासः कतमः मासः? द्वितीयः
(ग) आङ्ग्लमासेषु अष्टमः मासः? अगस्तमासः (August)
(घ) सितम्बरमासः कतमः मासः? द्वादशमासः (12th)
(ङ) आङ्ग्लमासेषु अन्तिमः मासः? नवमः

७. अंकों के स्थान पर संख्यावाचक शब्द लिखिए

गद्यांश —

एका (1) पाठशाला अस्ति।
तत्र त्रयः (3) अध्यापकाः सन्ति।
साहित्यकक्षायां विंशतिः (20) छात्राः सन्ति।
एकस्मिन् दिने एकः (1) निरीक्षकः आगतवान्।
तस्मिन् दिने साहित्यकक्षायां पञ्चदश (15) छात्राः उपस्थिताः।
पञ्च (5) अनुपस्थिताः।
निरीक्षकः दश (10) शब्दान् लिखितुम् उक्तवान्।
द्वौ (2) छात्रौ सप्त शब्दान् सम्यक् लिखितवन्तौ।
एकः (1) छात्रः सर्वानपि दश (10) शब्दान् सम्यक् लिखितवान्।
अवशिष्टाः द्वादश (12) छात्राः नव (9) शब्दान् सम्यक् लिखितवन्तः।


Class 7 Sanskrit Chapter 10

दशमः कः Question Answer

NCERT Solutions Sanskrit Class 7

Deepakam Bhag 2 Chapter 10

Class 7 Sanskrit exercise solutions

NCERT Sanskrit question answer

Class 7 Chapter 10 Sanskrit explanation

Sanskrit class 7 notes

Dashamah Kah chapter summary

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!