Annad bhavanti bhootni: Class 7 Deepakam Chapter 9 अन्नाद् भवन्ति भूतानि | Question Answer | NCERT Solutions

Sooraj Krishna Shastri
By -
0

Class 7 Sanskrit Chapter 9 — अन्नाद् भवन्ति भूतानि के सभी प्रश्न-उत्तर, रिक्तस्थान, व्याकरण, वचन परिवर्तन, अनुवाद, पर्यायवाची और अभ्यास कार्य के हल यहाँ पढ़ें। NCERT Deepakam Part 2 के लिए 100% सही और सरल समाधान।”

Annad bhavanti bhootni: Class 7 Deepakam Chapter 9 अन्नाद् भवन्ति भूतानि | Question Answer | NCERT  Solutions


अन्नाद् भवन्ति भूतानि

अभ्यास-प्रश्न-उत्तर – सुव्यवस्थित रूप में


१. पूर्णवाक्येन उत्तराणि लिखन्तु

(क) पुत्र्याः जिज्ञासा का?

उत्तरः – पुत्र्याः जिज्ञासा यत् वयं मनुष्याः, प्राणिनः, कीटाः च कथं भूलोके आगताः।

(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्?

उत्तरः – ब्रह्मणः आकाशस्य उत्पत्तिः अभवत्।

(ग) अग्नेः कस्य उत्पत्तिः अभवत्?

उत्तरः – अग्नेः जलस्य उत्पत्तिः अभवत्।

(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्?

उत्तरः – पृथिव्याः ओषधीनां, सस्यानां, वृक्षादीनां च उत्पत्तिः अभवत्।

(ङ) आहारात् के उत्पन्नाः?

उत्तरः – आहारात् कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः।

(च) माता किं किं पठितवती?

उत्तरः – माता आधुनिक रसायनशास्त्रं तथा उपनिषद्-ग्रन्थान् पठितवती।

Annad bhavanti bhootni: Class 7 Deepakam Chapter 9 अन्नाद् भवन्ति भूतानि | Question Answer | NCERT  Solutions
Annad bhavanti bhootni: Class 7 Deepakam Chapter 9 अन्नाद् भवन्ति भूतानि | Question Answer | NCERT Solutions

२. रिक्तस्थानेषु समुचितं पदं लिखन्तु

क्रमांक वाक्य उत्तर
(क) अम्म! मम काचिद् …… अस्ति। जिज्ञासा
(ख) प्रथमं …… आकाशस्य उत्पत्तिः अभवत्। ब्रह्मणः
(ग) साक्षात् …… उत्पत्तिं वदतु। मनुष्याणाम्
(घ) …… कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब? आहारात्
(ङ) अहम् आधुनिकं ……, ……… पठितवती। रसायनशास्त्रम्; उपनिषद्-ग्रन्थान्
(च) अस्माकं ……… ज्ञानं तेषु एव निहितम् अस्ति। मौलिकम्

३. वचन-परिवर्तनम्

नीचे शब्दों के “अblative case” (पञ्चमी विभक्ति) के एकवचन-द्विवचन-बहुवचन रूप—

शब्दः एकवचनम् द्विवचनम् बहुवचनम्
आहार आहारात् आहाराभ्याम् आहारेभ्यः
मनुष्य मनुष्यात् मनुष्याभ्याम् मनुष्येभ्यः
वृक्ष वृक्षात् वृक्षाभ्याम् वृक्षेभ्यः
अग्नि अग्नेः अग्निभ्याम् अग्निभ्यः
मुनि मुनेः मुनिभ्याम् मुनिभ्यः
पेटिका पेटिकायाः पेटिकाभ्याम् पेटिकाभ्यः
वाटिका वाटिकायाः वाटिकाभ्याम् वाटिकाभ्यः
माला मालायाः मालाभ्याम् मालाभ्यः
कूपी कूप्याः कूपीभ्याम् कूपीभ्यः
नदी नद्याः नदीभ्याम् नदीभ्यः
नगरी नगर्याः नगरीभ्याम् नगरीभ्यः

४. रेखाङ्कित पदानुसार प्रश्न-निर्माणम्

(क) माता आपणात् गृहम् आगच्छति।

प्रश्नः –

  1. माता कस्मात् गृहम् आगच्छति?
  2. माता कुतः गृहम् आगच्छति?

(ख) राजेश विद्यालयात् पुस्तकम् आनयति।

प्रश्नः –

  • राजेश कुतः पुस्तकम् आनयति?
  • राजेश कस्मात् पुस्तकम् आनयति?

(ग) विकासः महेशात् लेखनीं स्वीकृतवान्।

प्रश्नः –

  • विकासः कुतः लेखनीं स्वीकृतवान्?
  • विकासः कस्मात् लेखनीं स्वीकृतवान्?

(घ) माता गृहात् पुत्रं पश्यति।

प्रश्नः –

  • माता कुतः पुत्रं पश्यति?
  • माता कस्मात् पुत्रं पश्यति?

(ङ) हिमालयात् गङ्गा प्रवहति।

प्रश्नः –

  • कुतः गङ्गा प्रवहति?
  • कस्मात् गङ्गा प्रवहति?

५. पर्यायपदानि – पदरञ्जन्या समाधानम्

(पाठानुसार उत्तर पहले से दिए अनुसार सही माने जाते हैं)

  1. उत्पत्तिः
  2. अभवत्
  3. अमर्षः
  4. चन्द्रमा
  5. स्यन्दनम्
  6. अमृता
  7. कदा
  8. खान्ति

६. कः कस्मात् विद्यां प्राप्तवान् – पूर्णवाक्येन लिखन्तु

क्रमांक वाक्य
(क) शुक्राचार्यः महादेवात् विद्यां प्राप्तवान्।
(ख) पद्मपादः शङ्कराचार्यात् विद्यां प्राप्तवान्।
(ग) विवेकानन्दः रामकृष्णात् विद्यां प्राप्तवान्।
(घ) रामः वशिष्ठात् विद्यां प्राप्तवान्।
(ङ) भीष्मः परशुरामात् विद्यां प्राप्तवान्।
(च) चन्द्रगुप्तः चाणक्यात् विद्यां प्राप्तवान्।
(छ) अर्जुनः द्रोणाचार्यात् विद्यां प्राप्तवान्।

७. वाक्यानां अनुवादः (हिन्दीभाषायाम्)

संस्कृत वाक्य हिन्दी अनुवाद
(क) राधा नगरात् आगच्छति। राधा शहर से आती है।
(ख) विनयः वृक्षात् पुष्पाणि चिनोति। विनय पेड़ से फूल चुनता है।
(ग) सन्दीप कार्यालयात् गृहं गतवान्। सन्दीप कार्यालय से घर गया।
(घ) भगिनी दूरात् वाहनं पश्यति। बहन दूर से वाहन को देखती है।
(ङ) मित्रं शालायाः गृहम् आगतवान्। मित्र विद्यालय से घर आया।
(च) बालः कपाटिकायाः धनं स्वीकरोति। बालक अलमारी से धन लेता है।

Class 7 Sanskrit Chapter 9 Question Answer

अन्नाद् भवन्ति भूतानि प्रश्न उत्तर

Class 7 Sanskrit NCERT Solutions Chapter 9

Deepakam Sanskrit Class 7 Chapter 9

अन्नाद् भवन्ति भूतानि अभ्यास प्रश्न

Class 7 Sanskrit solutions Hindi medium

NCERT Sanskrit Deepakam chapter 9 answers

अन्नाद भवन्ति भूतानि रिक्त स्थान

Class 7 Sanskrit वचन परिवर्तन

Sanskrit class 7 chapter 9 explanation

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!