Class 7 Deepakam Chapter 6 – क्रीडाम वयं श्लोकान्त्याक्षरीम् | NCERT Solutions, Questions Answers

Sooraj Krishna Shastri
By -
0

Class 7 Sanskrit Deepakam Chapter 6 ‘क्रीडाम वयं श्लोकान्त्याक्षरीम्’ NCERT Solutions —word meanings, one-word answers, full Q&A, grammar & exercises.

Class 7 Deepakam Chapter 6 – क्रीडाम वयं श्लोकान्त्याक्षरीम् | NCERT Solutions, Questions Answers

Class 7 Deepakam Chapter 6 – क्रीडाम वयं श्लोकान्त्याक्षरीम् | NCERT Solutions, Questions Answers
Class 7 Deepakam Chapter 6 – क्रीडाम वयं श्लोकान्त्याक्षरीम् | NCERT Solutions, Questions Answers

 क्रीडाम वयं श्लोकान्त्याक्षरीम्

अभ्यास-कार्यम् (व्यवस्थित रूप)


1. एकपदेन उत्तराणि लिखन्तु

क्रमांक प्रश्न उत्तर
(क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते ? निर्गन्धाः
(ख) धीमतां कालः कथं गच्छति ? काव्यशास्त्रविनोदेन
(ग) केषां कालः निद्रया कलहेन वा गच्छति ? मूर्खाणाम्
(घ) खलस्य विद्या किमर्थम् ? विवादाय
(ङ) सज्जनस्य विद्या किमर्थम् ? ज्ञानाय
(च) चन्द्रः केषां भूषणम् अस्ति ? ताराणाम्
(छ) सर्वधनप्रधानं किम् ? विद्याधनम्

2. पूर्णवाक्येन उत्तराणि

क्रमांक प्रश्न पूर्ण उत्तर
(क) निर्गन्धाः किंशुकाः इव के न शोभन्ते ? निर्गन्धाः किंशुकाः इव विद्याहीनाः न शोभन्ते।
(ख) मूर्खाणां कालः कथं गच्छति ? मूर्खाणां कालः व्यसनेन, निद्रया, कलहेन वा गच्छति।
(ग) दुर्जनः विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति ? दुर्जनः विद्यायाः उपयोगं विवादाय, धनस्य उपयोगं मदाय, शक्तेः उपयोगं परेषां पीडनाय करोति।
(घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति ? ये मनुष्याः न विद्यां, न तपः, न दानं, न ज्ञानं, न शीलं, न गुणं, न धर्मं जानन्ति ते भुवि भारभूताः भवन्ति।
(ङ) शनैः शनैः कानि साधनीयानि ? शनैः शनैः विद्या, वित्तं, गिरिशिखरारोहणं, पञ्चैतानि साधनीयानि।

3. उचितान् वाक्यांशान् संयोजयन्तु

(क) (ख)
तदा वृत्तिश्च कीर्तिश्च यदा विद्या भवेत्तव
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय
शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः
न चोरहार्यं न च राजहार्यम् न भातृभाज्यं न च भारकारि
विद्या राजसु पूज्यते न हि धनम्
अतो धर्मार्थमोक्षेभ्यः विद्याभ्यासं समाचरेत्

4. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणम्

मूल वाक्य निर्मित प्रश्न
राजा पृथिव्याः भूषणं भवति। राजा कस्याः भूषणं भवति?
साधोः विद्या ज्ञानाय भवति। कस्य विद्या ज्ञानाय भवति?
विद्या गुरूणां गुरुः। विद्या केषां गुरुः?
ते मर्त्यलोके भुवि भारभूताः भवन्ति। ते मर्त्यलोके भुवि कीदृशाः भवन्ति?
विद्याहीनाः न शोभन्ते। के न शोभन्ते?
सर्वस्य लोचनं शास्त्रम्। सर्वस्य लोचनं किम्?
विद्या राजसु पूज्यते। विद्या कुत्र पूज्यते?
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्। केन कालो गच्छति धीमताम्?

5. मञ्जूषायाः पदैः रिक्तस्थानपूरणम्

( रक्षणाय, मदाय, विवादाय, परिपीडनाय, ज्ञानाय, दानाय )

सज्जनस्य दुर्जनस्य
शक्तिः – रक्षणाय शक्तिः – मदाय
विद्या – ज्ञानाय विद्या – विवादाय
धनम् – दानाय धनम् – परिपीडनाय

6. पदानां विभक्तिः तथा वचनम्

पदम् विभक्तिः वचनम्
विद्याम् द्वितीया एकवचनम्
धनस्य षष्ठी एकवचनम्
कलहेन तृतीया एकवचनम्
नराणाम् षष्ठी बहुवचनम्
मर्त्यलोके सप्तमी एकवचनम्
ज्ञानाय चतुर्थी एकवचनम्
राजसु सप्तमी बहुवचनम्

Class 7 Sanskrit Chapter 6

Kreedam Vayam Shlokantyakshareem

NCERT Sanskrit Solutions Class 7

Deepakam Part 2 Chapter 6 answers

Sanskrit Class 7 question answer

क्रीडाम वयं श्लोकान्त्याक्षरीम् प्रश्न उत्तर

Class 7 Sanskrit notes

NCERT Class 7 Sanskrit PDF solutions

Sanskrit one word answers

कक्षा 7 संस्कृत अभ्यास कार्यम्

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!