Class 7 deepakam Chapter 11 – Dweepeshu Ramyah Dweepo Andamanah, NCERT Solutions

Sooraj Krishna Shastri
By -
0

Get Class 7 Sanskrit NCERT Solutions for Chapter 11 ‘Dweepeshu Ramyah Dweepo Andamanah’ (द्वीपेषु रम्यः द्वीपोऽण्डमानः). Here you will find सभी अभ्यास प्रश्न-उत्तर, मिलान अभ्यास, रिक्तस्थान पूर्ति, विशेषण-विशेष्य, समस्तपद, सर्वनाम प्रयोग तथा पाठ आधारित सभी Solutions.

Class 7 Sanskrit Chapter 11 Dweepeshu Ramyah Dweepo Andamanah NCERT Solutions. अभ्यास प्रश्न-उत्तर, मिलान, रिक्तस्थान, विशेषण-विशेष्य, समस्तपद समाधान।

Class 7 deepakam Chapter 11 – Dweepeshu Ramyah Dweepo Andamanah, NCERT Solutions


द्वीपेषु रम्यः द्वीपोऽण्डमानः

अभ्यास-कार्य


१. पाठं पठित्वा पदानां मेलनम् कुरुत (Matching):

क्रमांक पदम् समुचितम्
(क) हान्दुमान् (vi) अण्डमानः
(ख) कालापानी (iv) सेल्युलरकारागारः
(ग) जारवा (v) जनजातिः
(घ) स्वराजद्वीपः (i) एलीफेण्टा
(ङ) राधानगरतटः (ii) श्वेतरेणुः
(च) स्वातन्त्र्यवीरः (iii) सावरकरः

२. प्रश्नानां उत्तराणि पूर्णवाक्यरूपेण लिखत (Full-sentence answers):

(क) रामायणकाले अण्डमानद्वीपस्य नाम किम् आसीत्?
उत्तरः रामायणकाले अण्डमानद्वीपस्य नाम हान्दुमान् आसीत्।

(ख) स्वातन्त्र्यवीरः सावरकरः कति वर्षाणि कष्टं सोढवान्?
उत्तरः स्वातन्त्र्यवीरः सावरकरः मातृभूमेः रक्षणाय दश वर्षाणि यावत् अत्यन्तं घोरं कष्टं सोढवान्।

(ग) अण्डमानद्वीपे काः जनजातयः निवसन्ति?
उत्तरः अण्डमानद्वीपे अण्डमानी, ओङ्गी, जारवा, सेण्टिनली इत्यादयः विशिष्टाः जनजातयः निवसन्ति।

(घ) अण्डमानद्वीपे जनाः आजीविकार्थं किं कुर्वन्ति?
उत्तरः अण्डमानद्वीपे जनाः शुक्तिशिल्पानि, मुक्तामालाः, नारिकेल-उपस्कराणि उत्पाद्य वाणिज्येन आजीविकां निर्वहन्ति; केचन कृषिकार्येण मत्स्यव्यापारेण च जीवनम् यापयन्ति।

(ङ) अन्ते सर्वे मिलित्वा कं श्लोकं गायन्ति?
उत्तरः अन्ते सर्वे मिलित्वा हुतात्मनाम् महतीं तपःस्थलीं स्तुवन्तं श्लोकं गायन्ति —
हुतात्मनां पूततपःस्थलीयं, विनायकादिस्तुतिभाजनानाम् ।
स्वराष्ट्रधर्म ननु शिक्षयन्ती, सुदर्शनीया भुवि तीर्थकल्पा ।।

Class 7 deepakam Chapter 11 – Dweepeshu Ramyah Dweepo Andamanah, NCERT Solutions
Class 7 deepakam Chapter 11 – Dweepeshu Ramyah Dweepo Andamanah, NCERT Solutions


३. रिक्तस्थान-पूर्ति (Fill in the blanks):

(क) अण्डमानद्वीपस्य राजधानी श्रीविजयपुरम् अस्ति।
(ख) सूर्याशः गृहं गत्वा जालपुटे अण्डमानस्य अन्वेषणम् अकरोत्।
(ग) प्रथमशताब्द्याम् अस्य नाम अंगादेमन् आसीत्।
(घ) अस्मिन् द्वीपे सेल्युलर इति कारागारम् अस्ति।
(ङ) वयं स्वातन्त्र्यवीराणां बलिदानेन सुखेन जीवामः।
(च) कालापानी यूनेस्को संस्थायाः सूचीं संरक्षितम्।
(छ) कृषिकार्येण मत्स्यव्यापारेण च जीविकां निर्वहन्ति।


४. विशेषण–विशेष्य मेलनं (Adjective–Noun Matching):

विशेषणम् विशेष्यपदम्
(क) नीलम् समुद्रम्
(ख) सुन्दरतमेषु समुद्रतटेषु
(ग) स्वीयाः रीतिपरम्पराः
(घ) विविधवर्णाः मत्स्याः
(ङ) स्थानीये आपणे
(च) प्रथमम् स्थानम्

५. पट्टिकातः पदचयनम् (Select appropriate nouns):

विशेषणम् विशेष्यपदम्
(क) नूतने गृहे
(ख) पवित्रं गुरुकुलम्
(ग) रक्तायाम् शाटिकायाम्
(घ) उत्तमानि पुस्तकानि
(ङ) सुदीर्घः मार्गः
(च) सुन्दरी युवती
(छ) उन्नतान् वृक्षान्
(ज) विशालाम् पाठशालाम्
(झ) स्थूलाय गजाय
(ञ) तस्य तटस्य

६. सर्वनाम-विशेषणपदानि पूरयत (Fill with pronoun–adjectives):

(क) तेषां पुष्पाणाम् उद्यानम् अस्ति।
(ख) एषा वृद्धा आपणं गच्छति।
(ग) तस्मिन् चित्रे चन्द्रयानम् अस्ति।
(घ) सः शिक्षकः संस्कृतं पाठयति।
(ङ) ते बालकाः जलं पिबन्ति।
(च) तत् पुष्पम् आकर्षकम् अस्ति।
(छ) तेन कन्दुकेन क्रीडन्ति।
(ज) ता: शिक्षिकाः गीतं शिक्षयन्ति।
(झ) तौ मयूरौ नृत्यतः।
(ञ) तस्यै बालिकायै पुस्तकानि यच्छ।


७. पाठे प्रयुक्त अव्यय–क्रियापदानि (Adverbs & Verbs used in the lesson):

अव्ययपदानि:

कुत्र, खलु, बहु, आम्, न, एव, कश्चन, किञ्चित्, अद्य, अपि, य:, तदा, समीचीनम्, तत्र, अहो, काचित्, महती, इति, अपरम्, एव।

क्रियापदानि:

स्मरामि, जानन्ति, अस्ति, जानीमः, दर्शयन्ति, अकरवम्, आसीत्, सूचयतु, सोढवान्, जीवामः, निवसन्ति, संरक्षितम्, अकरोत्, तिष्ठन्ति, अगच्छम्, दृष्टवन्तः, दृष्टवान्, चलन्ति, दृश्यते, कुर्वन्ति।


८. पदपरिवर्तनम् (Combine words as per example):

उदाहरण: समुद्रस्य मध्ये → समुद्रमध्ये

प्रदत्त पदम् संयुक्तरूपम्
द्वीपानां समूहः द्वीपसमूहः
रामायणस्य काले रामायणकाले
भारतस्य भूमिः भारतभूमिः
उद्योगस्य विषयः उद्योगविषयः
देशस्य भक्तः देशभक्तः
समुद्रस्य तलम् समुद्रतलम्

Class 7 Sanskrit Chapter 11 Solutions

Dweepeshu Ramyah Dweepo Andamanah explanation

द्वीपेषु रम्यः द्वीपोऽण्डमानः प्रश्न-उत्तर

Class 7 Sanskrit Deepakam chapter 11

Andaman Sanskrit chapter solutions

NCERT Sanskrit solutions class 7

Sanskrit class 7 chapter 11 summary

Dweepeshu Ramyah Dweepo Andamanah questions answers

Sanskit chapter 11 pdf solutions

Class 7 Sanskrit exercise answers

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!