Class 7 Sanskrit Deepakam Chapter 3 – मित्राय नमः | NCERT Questions Answers

Sooraj Krishna Shastri
By -
0

Class 7 Sanskrit Deepakam Chapter 3 – Mitraya Namah NCERT Questions & Answers, solutions, worksheets and grammar explanation. Easy exam-ready notes.

Class 7 Sanskrit Deepakam Chapter 3 – मित्राय नमः | NCERT Questions Answers


Class 7 Sanskrit Chapter 3 Mitraya Namah | NCERT Q&A

अभ्यास प्रश्न


प्रश्न १ – एकपदेन उत्तराणि लिखन्तु :

  1. शुभं भवतु इति कः वदति?
    आचार्या

  2. योगिता आचार्यां ‘किं शिक्षयतु’ इति वदति?
    सूर्यनमस्कारम्

  3. सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति?
    द्वादश

  4. केषु सूर्यनमस्कारः श्रेष्ठः?
    योगासनेषु

  5. सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?
    स्वस्थम्


प्रश्न २ – पूर्णवाक्येन उत्तराणि :

  1. सर्वे छात्राः आचार्यां किं पृच्छन्ति?
    → सर्वे छात्राः पृच्छन्ति – “आचार्य ! किम् अद्य भवान् अस्मान् योगासनं शिक्षयति ?”

  2. सूर्यनमस्कारः इत्यनेन कः आशयः?
    → सूर्यनमस्कारः इत्यस्य आशयः अस्ति यत् सूर्यदेवाय नमस्कारः तथा आसनानां क्रमशः अनुसरणं कृत्वा व्यायामः।

  3. आचार्या: कं श्लोकं पाठयति?
    → “आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने। आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते।”

  4. सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?
    ॐ मित्राय नमः।

  5. सूर्यनमस्कारेण कीदृशं बलं वर्धते?
    → शारीरिकं, मानसिकं, आध्यात्मिकं च बलं वर्धते।


प्रश्न ३ – रिक्तस्थानपूर्ति :

क) प्रत्येकस्मात् सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति।
ख) वयं प्रतिदिनं सूर्यनमस्कारं करवाम।
ग) स्वस्थं शरीरं स्वस्थं मनः च प्राप्तवाम
घ) एकेन श्लोकेन सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।
ङ) आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने

Class 7 Sanskrit Deepakam Chapter 3 – मित्राय नमः | NCERT Questions Answers
Class 7 Sanskrit Deepakam Chapter 3 – मित्राय नमः | NCERT Questions Answers


प्रश्न ४ – नमः युक्तशब्दानां संग्रहः :

उत्तर – यथा – मित्राय नमः |

  1. रवये नमः
  2. सूर्याय नमः
  3. भानवे नमः
  4. खगाय नमः
  5. पुष्णे नमः
  6. हिरण्यगर्भाय नमः
  7. मरीचये नमः
  8. आदित्याय नमः
  9. सवित्रे नमः
  10. अर्काय नमः
  11. भास्कराय नमः

प्रश्न ५ – कोष्ठकात् पदानि स्वीकृत्य वाक्यानि :

उत्तर – यथा – अग्नये नमः |

  1. आचार्याय नमः
  2. त्रिवर्णध्वजाय नमः
  3. जनकाय नमः
  4. वृक्षाय नमः
  5. देव्यै नमः
  6. भगिन्यै नमः
  7. मातामह्यै नमः
  8. जनन्यै नमः
  9. पृथिव्यै नमः
  10. नद्यै नमः

प्रश्न ६ – चतुर्थी-विभक्त्या वाक्यरचना :

  1. माता याचकाय वस्त्रं ददाति।
  2. पौत्रः पितामह्यै औषधं ददाति।
  3. अहं भगिन्यै उपायनं ददामि।
  4. पिता सेविकायै वेतनं ददाति।
  5. त्वं मित्राय पुष्पं ददासि।
  6. देवः भक्ताय आशीर्वादं ददाति।
  7. आरक्षकः चौराय दण्डं ददाति।

प्रश्न ७ – कस्मै / कस्यै धनं ददाति?

(क) माता पुत्र्यै धनं ददाति।
(ख) माता पुत्राय धनं ददाति।
(ग) माता पाचिकायै धनं ददाति।
(घ) माता आपणिकाय धनं ददाति।
(ङ) माता याचकाय धनं ददाति।
(च) माता पितामह्यै धनं ददाति।


प्रश्न ८ – उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु

चतुर्थी विभक्ति – एकवचन / द्विवचन / बहुवचन

पद एकवचन द्विवचन बहुवचन
गणेश गणेशाय गणेशाभ्याम् गणेशेभ्यः
भक्त भक्ताय भक्ताभ्याम् भक्तेभ्यः
सेविका सेविकायै सेविकाभ्याम् सेविकाभ्यः
अनुजा अनुजायै अनुजाभ्याम् अनुजाभ्यः
गृहिणी गृहिण्यै गृहिणीभ्याम् गृहिणीभ्यः
कुमारी कुमार्यै कुमारीभ्याम् कुमारीभ्यः
वन वनाय वनाभ्याम् वनेभ्यः
मित्र मित्राय मित्राभ्याम् मित्रेभ्यः

Class 7 Sanskrit Mitraya Namah

Deepakam Chapter 3 Solutions

NCERT Sanskrit Class 7 Q&A

Mitraya Namah Question Answer

Class 7 Sanskrit Notes

Sanskrit Chapter 3 Hindi Explanation

Mitraya Namah Worksheets

Class 7 Sanskrit Deepakam Solutions

NCERT Class 7 Sanskrit Guide

Class 7 Sanskrit Chapter 3 Summary

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!