Hitam Manohari Cha Durlabham Vachah – Class 7 Sanskrit Chapter 8 Notes, Question Answers

Sooraj Krishna Shastri
By -
0

Hitam Manohari Cha Durlabham Vachah – Class 7 Sanskrit Chapter 8 Notes, Question Answers | हितं मनोहारि च दुर्लभं वचः अभ्यास प्रश्न उत्तर

Class 7 Sanskrit Chapter 8 ‘हितं मनोहारि च दुर्लभं वचः’ के सम्पूर्ण NCERT solutions, अभ्यास प्रश्नोत्तरी

Hitam Manohari Cha Durlabham Vachah – Class 7 Sanskrit Chapter 8 Notes, Question Answers 


📘 हितं मनोहारि च दुर्लभं वचः

✦ अभ्यास-कार्य ✦


१. ‘आम्’ अथवा ‘न’ इति लिखन्तु

क्रम प्रश्न उत्तर
(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्मः ? आम्
(ख) किं रत्नम् अन्विष्यति ?
(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति ? आम्
(घ) किं शरीरम् आद्यं धर्मसाधनम् ? आम्
(ङ) किं गुणानां सर्वदा एव आदरः भवति ? आम्
(च) किं क्रियाशीलः एव विद्वान् भवति ? आम्
(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि ?
(ज) यः सदा सुखम् इच्छति, किं सः विद्यां प्राप्नोति ?

२. एकपदेन उत्तराणि लिखन्तु

प्रश्न उत्तर
(क) आद्यं धर्मसाधनं किम् ? शरीरम्
(ख) कीदृशं वचः मा ब्रूहि ? दीनम्
(ग) श्रेष्ठम् आभूषणं किम् ? शीलम्
(घ) सर्वेषां मनुष्याणां माता का ? पृथ्वी
(ङ) रत्नानाम् अन्वेषणं के कुर्वन्ति ? ग्राहकाः

३. पूर्णवाक्येन उत्तरम् लिखन्तु

(क) कः विद्वान् अस्ति ?
उत्तरः – अर्जितज्ञानस्य आचरणेन व्यवहारप्रयोगेन च मनुष्यः वास्तविकः विद्वान् भवति, न केवलं अध्ययनात्।

(ख) गुणिषु पूजास्थानं किम् ?
उत्तरः – गुणिषु पूजास्थानं गुणाः एव भवन्ति, न लिङ्गं न वयः।

(ग) कः विद्यां न प्राप्नोति ?
उत्तरः – यः सदा सुखम् इच्छति, परिश्रमं न करोति, अलसः सः विद्यां न प्राप्नोति।

(घ) मनुष्यः विद्याम् अर्थं च कथं साधयेत् ?
उत्तरः – मनुष्यः क्षणशः कणशः च समयस्य रूप्यकस्य च संचयं कृत्वा विद्याम् अर्थं च साधयेत्।

(ङ) कीदृशं वचनं दुर्लभम् ?
उत्तरः – यत् वचनं हितकारकं च मनोहारि च भवति तत् दुर्लभं भवति।

Hitam Manohari Cha Durlabham Vachah – Class 7 Sanskrit Chapter 8 Notes, Question Answers
Hitam Manohari Cha Durlabham Vachah – Class 7 Sanskrit Chapter 8 Notes, Question Answers 


४. रेखाङ्कितपदानि आधारित्वा प्रश्ननिर्माणम्

मूल वाक्य प्रश्न
(क) शीलं परं भूषणम्। किं परं भूषणम् ?
(ख) मनुष्यः पृथिव्याः सन्तानः अस्ति। मनुष्यः कस्याः सन्तानः अस्ति ?
(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्। केषु लिङ्गं वयः च न महत्त्वपूर्णम् ?
(घ) हितकारकं मनोहारि च वचः दुर्लभं भवति। हितकारकं मनोहारि च किम् दुर्लभं भवति ?

५. समुचितं मेलनम्

A B
(क) क्षणशः कणशः साधयेत् विद्याम् अर्थं च
(ख) सर्वश्रेष्ठम् आभूषणम् शीलम्
(ग) रत्नं न अन्विष्यति, तत् मृग्यते
(घ) आद्यं धर्मसाधनम् शरीरम्
(ङ) हितकारकं मनोहारि च वचः दुर्लभम्
(च) पूजास्थानम् गुणाः

६. समानार्थकपदानि लिखन्तु

शब्दः समानार्थकपदम्
(क) सुतः पुत्रः
(ख) प्रथमम् आद्यम्
(ग) धनम् अर्थम्
(घ) अवस्था वयः
(ङ) वचनम् वचः
(च) आचरणम् शीलम्

७. रेखाङ्कित पदानां विभक्तिः

वाक्य रेखाङ्कित पद विभक्तिः
(क) माता भूमिः पुत्रोऽहं पृथिव्याः पृथिव्याः षष्ठी
(ख) गुणाः पूजास्थानं गुणिषु गुणिषु सप्तमी
(ग) शीलं परं भूषणम्। शीलं प्रथमा
(घ) ... विद्याम् अर्थं च साधयेत्। विद्याम् द्वितीया
(ङ) सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः? विद्यार्थिनः प्रथमा/द्वितीया
(च) हितं मनोहारि च दुर्लभं वचः वचः प्रथमा

८. अनुस्वारस्य स्थाने ‘म्’ लिखित्वा वाक्यानि पुनर्लिखन्तु

मूल वाक्य संशोधित वाक्य
(क) न रत्नं अन्विष्यति। न रत्नम् अन्विष्यति।
(ख) शरीरं आद्यं खलु धर्मसाधनम्। शरीरम् आद्यं खलु धर्मसाधनम्।
(ग) वयं अद्यतनं पाठं पठामः। वयम् अद्यतनं पाठं पठामः।
(घ) त्वं अस्माकं गृहं आगच्छ। त्वम् अस्माकं गृहम् आगच्छ।
(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि। अहम्एकं प्रश्नं प्रष्टुम् इच्छामि।
(च) गुणं अर्जयितुं अधिकं प्रयत्नं करोतु। गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु।

Hitam Manohari Cha Durlabham Vachah Class 7

Class 7 Sanskrit Chapter 8 Question Answer

हितं मनोहारि च दुर्लभं वचः प्रश्न उत्तर

Deepakam Part 2 Chapter 8 Solutions

NCERT Class 7 Sanskrit Notes

Sanskrit chapter wise question answers

Class 7 Sanskrit explanation in Hindi

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!