Class 7 Deepakam Chapter 1 – वन्दे भारतमातरम् | NCERT Questions Answers

Sooraj Krishna Shastri
By -
0

This page provides Class 7 Sanskrit Deepakam Part 2 Chapter 1 – वन्दे भारतमातरम् के सभी NCERT Questions Answers, word-meanings, grammar tables, and translation in Hindi in an easy and student-friendly format. कक्षा 7 के छात्रों के लिए यह अध्याय भारतमाता की महिमा, हिमालय, पवित्र नदियाँ, राष्ट्रध्वज और देशभक्ति के भावों को सरल भाषा में प्रस्तुत करता है। यहाँ आपको एकपदीय उत्तर, पूर्णवाक्य उत्तर, प्रश्न निर्माण, विभक्ति-वचन सारणी, अनुवाद, क्रियापद रूप और अभ्यास के सभी समाधान मिलेंगे। यह सामग्री NCERT पाठ्यपुस्तक Deepakam Part-2 के अनुसार बनाई गई है और परीक्षा की दृष्टि से अत्यंत महत्वपूर्ण है। Students can easily learn and revise all exercises, grammar concepts, and Sanskrit meanings required for Chapter 1. This detailed solution is perfect for CBSE students, teachers, और competitive exam Sanskrit learners. Get complete and accurate Vande Bharatamataram Class 7 Sanskrit Solutions with well-structured tables and high-quality explanations.

Class 7 Deepakam Chapter 1 – वन्दे भारतमातरम् | NCERT Questions Answers

Class 7 Deepakam Chapter 1 – वन्दे भारतमातरम् | NCERT Questions Answers
Class 7 Deepakam Chapter 1 – वन्दे भारतमातरम् | NCERT Questions Answers

Chapter 01 : वन्दे भारतमातरम्


१. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु –

(क) पर्वतराजः कः?
उत्तर: हिमालयः

(ख) समुद्रः कस्याः चरणौ प्रक्षालयति?
उत्तर: भारतमातुः

(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति?
उत्तर: भारतमातुः हस्ते

(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति?
उत्तर: जयतु सैनिकः

(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति?
उत्तर: स्व–स्वेदबिन्दुभिः

(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति?
उत्तर: वैज्ञानिकानाम्

(छ) सूर्यः कं विना नित्यं सञ्चरति?
उत्तर: विरामम्


२. पूर्णवाक्येन उत्तरं लिखन्तु –

(क) पवित्राः नद्यः काः?
उत्तर: गंगा, यमुना, सरस्वती, सिन्धुः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी, ब्रह्मपुत्रा च पवित्राः नद्यः सन्ति।

(ख) विविधेषु प्रदेशेषु जनाः किमर्थम् आगच्छन्ति?
उत्तर: विविधेषु प्रदेशेषु जनाः भारतस्य तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुं आगच्छन्ति।

(ग) धर्मचक्रे कः भावं बोधयति?
उत्तर: धर्मचक्रे ‘चलनीयं कर्तव्यपथे वै, न विरम, सततं चल’ इति भावं बोधयति।

(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता?
उत्तर: कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता।

(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्?
उत्तर: विज्ञानस्य अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्।

(च) अन्ते सर्वे किं गीतं गायन्ति?
उत्तर: अन्ते सर्वे 'वयं बालका भारतभक्ताः' इति गीतं गायन्ति।


३. उदाहरणानुसारं प्रश्ननिर्माणम् –

यथा — अस्माकं वत्सला भारतमाता।
उत्तर — केषां वत्सला भारतमाता?

(क) समुद्रः भारतमातुः चरणौ प्रक्षालयति।
उत्तर: समुद्रः कस्याः चरणौ प्रक्षालयति?

(ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति।
उत्तर: जनाः केषां धूलिं ललाटे स्थापयन्ति?

(ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः।
उत्तर: के भारतमातुः सर्वदा सेवां कृतवन्तः?

(घ) 'जयतु कृषकः' इति वक्तुम् अस्मान् प्रेरयति।
उत्तर: 'जयतु कृषकः' इति वक्तुं कान् प्रेरयति?

(ङ) नदी कष्टानि सहमाना प्रवहति।
उत्तर: का कष्टानि सहमाना प्रवहति?

(च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः।
उत्तर: वयं किमर्थं प्रयत्नं कुर्मः?


४. शब्दरूप–परिवर्तनम् (एकवचन–द्विवचन–बहुवचनम्)

शब्दः एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
चरणम् चरणम् चरणौ चरणानि द्वितीया
नदी नदी नद्यौ नद्यः प्रथमा
ललाटे ललाटे ललाटयोः ललाटेषु सप्तमी
देशाय देशाय देशाभ्याम् देशेभ्यः चतुर्थी
चक्रम् चक्रम् चक्रे चक्राणि प्रथमा
वैज्ञानिकेन वैज्ञानिकेन वैज्ञानिकाभ्याम् वैज्ञानिकैः तृतीया
अहम् अहम् आवाम् वयम् प्रथमा
विज्ञानस्य विज्ञानस्य विज्ञानयोः विज्ञानानाम् षष्ठी

५. अनुवादाः (हिन्दी)

(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति।
उत्तर: भारतभूमि पर पवित्र नदियाँ बहती हैं।

(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते।
उत्तर: भारत के मस्तक पर हिमालय पर्वत मुकुट के रूप में सुशोभित होता है।

(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते।
उत्तर: भारतभूमि पर श्रेष्ठ पर्वत विराजते हैं।

(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति।
उत्तर: राष्ट्रीय ध्वज में केशरिया, सफेद और हरा रंग हैं।

(ङ) वयं भारते जन्म प्राप्तवन्तः।
उत्तर: हम सभी ने भारत में जन्म लिया है।


६. विभक्तिः तथा वचनम्

शब्दः विभक्तिः वचनम्
भारतमाता प्रथमा एकवचनम्
नद्यः प्रथमा बहुवचनम्
ललाटे सप्तमी एकवचनम्
तीर्थक्षेत्राणाम् षष्ठी बहुवचनम्
देशस्य षष्ठी एकवचनम्
बलिदानम् द्वितीया एकवचनम्
कृषीवलबान्धवाः प्रथमा बहुवचनम्
अस्मान् द्वितीया बहुवचनम्
क्षेत्रेषु सप्तमी बहुवचनम्

७. पाठे प्रयुक्तानि क्रियापदानि

शृणुम्, जानीमः, अस्ति, वर्तते, करोमि, गायन्ति, भवामः, प्रवहन्ति, आगच्छन्ति, विलसति, शोभते, विराजन्ते, प्रयच्छन्ति, सूचयति, सिञ्चति, प्रेरयति, विलसति, परिपोषयति, सन्ति, बोधयति, सञ्चरति, प्रवहति, प्रयच्छति, कुर्मः, गायामः


८. लट्–लकार रूपाणि (भवति, अस्ति, इच्छति, आगच्छति)

(१) भू धातुः — भवति

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्र. पु. भवति भवतः भवन्ति
म. पु. भवसि भवथः भवथ
उ. पु. भवामि भवावः भवामः

(२) अस्ति

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
प्र. पु. अस्ति स्तः सन्ति
म. पु. असि स्थः स्थ
उ. पु. अस्मि स्वः स्मः

(३) इच्छति

पुरुषः  एकवचनम्  द्विवचनम्  बहुवचनम्
प्र. पु.  इच्छति           इच्छतः      इच्छन्ति
म. पु.  इच्छसि           इच्छथः     इच्छथ 
उ. पु.  इच्छामि          इच्छावः     इच्छामः

(४) आगच्छति

पुरुषः  एकवचनम्  द्विवचनम्  बहुवचनम्
प्र. पु.  आगच्छति     आगच्छतः  आगच्छन्ति
म. पु.  आगच्छसि    आगच्छथः  आगच्छथ
उ. पु.  आगच्छामि    आगच्छावः  आगच्छामः

Class 7 Sanskrit Deepakam Part 2 Chapter 1 Question Answer

Vande Bharatamataram Sanskrit question answer

Class 7 Sanskrit chapter 1 solutions

NCERT Sanskrit Deepakam solutions

वन्दे भारतमातरम् प्रश्न उत्तर

कक्षा 7 संस्कृत दीपकम प्रश्नोत्तर

वन्दे भारतमातरम् अध्याय समाधान

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!