“NCERT Class 7 Sanskrit Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् अभ्यास प्रश्नोत्तर, शब्दार्थ, अनुवाद और सम्पूर्ण Solutions सरल भाषा में।”
“Get complete solutions of NCERT Class 7 Sanskrit Deepakam Bhag 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम्. Here you will find अभ्यास प्रश्नोत्तर, व्याकरण, शब्दार्थ, तृतीयाविभक्ति रूप, श्लोक संयोजन, पर्यायवाची and full explanation in simple.”
NCERT Class 7 Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् | Full Exercise Solutions
Chapter 02 – नित्यं पिबामः सुभाषितरसम्
अभ्यासः
१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु —
(क) नरः कतिभिः वकारैः पूजितः भवति?
उत्तर — षड्भिः
(ख) पुरुषेण कति दोषाः हातव्याः?
उत्तर — षट्
(ग) बुद्धिः केन शुध्यति?
उत्तर — ज्ञानेन
(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?
उत्तर — घटः
(ङ) आलस्यं केषां महान् रिपुः अस्ति?
उत्तर — मनुष्याणाम्
 |
| NCERT Class 7 Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् | Full Exercise Solutions |
२. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु —
(क) नरः कथं पूजितो भवति?
उत्तर — नरः विद्या, वाणी, विनय, वपुः, वित्तं, वेशः इति षड्भिः वकारैः पूजितो भवति।
(ख) पुरुषेण के दोषाः हातव्याः?
उत्तर — पुरुषेण निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च एते षट् दोषाः हातव्याः।
(ग) कस्य बुद्धिः विस्तारिता भवति?
उत्तर — सत्सङ्गेन मनुष्यस्य बुद्धिः विस्तारिता भवति।
(घ) किं कृत्वा मनुष्यः नावसीदति?
उत्तर — उद्यमेन कार्यं कृत्वा मनुष्यः नावसीदति।
(ङ) व्यासस्य वचनद्वयं किम्?
उत्तर — व्यासस्य वचनद्वयं ‘परोपकारः पुण्याय, पापाय परपीडनम्’ इति अस्ति।
३. उदाहरणानुसारं श्लोकांशान् यथोचितं योजयन्तु —
(क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च।
**उत्तर — वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः।।
(ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
उत्तर — निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।
(ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।
उत्तर — विद्यातपोभ्यां भूतात्मा बुद्धिज्ञानेन शुध्यति ।।
(घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
उत्तर — वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ।।
(ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
उत्तर — स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।।
४. समानार्थकान् श्लोकांशान् पाठात् लिखन्तु —
(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति।
उत्तर — प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
(ख) परिश्रमेण तुल्यः बान्धवः नास्ति।
उत्तर — नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति।
उत्तर — परोपकारः पुण्याय, पापाय परपीडनम्।
(घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम्।
**उत्तर —
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः।।
५. उदाहरणानुसारं पर्यायपदानि लिखन्तु —
यथा — वपुः — शरीरम्
(क) जलम् — वारिः
(ख) लोचनम् — नेत्रम्
(ग) धनम् — वित्तम्
(घ) बुद्धिः — मतिः
(ङ) रिपुः — शत्रुः
६. तृतीयाविभक्तेः रूपैः रिक्तस्थानानि पूरयन्तु —
| शब्दः |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
| सुधाखण्ड |
सुधाखण्डेन |
सुधाखण्डाभ्याम् |
सुधाखण्डैः |
| वृक्ष |
वृक्षेण |
वृक्षाभ्याम् |
वृक्षैः |
| लता |
लतया |
लताभ्याम् |
लताभिः |
| देश |
देशेन |
देशाभ्याम् |
देशैः |
| पुण्य |
पुण्येन |
पुण्याभ्याम् |
पुण्यैः |
| विनय |
विनयेन |
विनयाभ्याम् |
विनयैः |
७. कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु —
उत्तर —
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः।।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।।
८. सुभाषितानुसारं रिक्तस्थानपूर्तिः —
(क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
(ख) मधुरं वचने का दरिद्रता।
(ग) यः पठति लिखति पृच्छति च।
(घ) स हेतुः सर्वविद्यानां सर्वसम्पदां धनस्य च।
(ङ) मनः बुद्धिर्ज्ञानेन शुध्यति।
NCERT Class 7 Sanskrit Chapter 2 Solutions
Deepakam Part 2 Class 7 Sanskrit
नित्यं पिबामः सुभाषितरसम् प्रश्न उत्तर
Class 7 Sanskrit Subhashitarasam solutions
Deepakam 2 Sanskrit chapter 2 explanation
Class 7 Sanskrit exercise answers
NCERT Sanskrit Deepakam भाग 2 समाधान
Sanskrit class 7 chapter 2 solutions PDF
Subhashitarasam Sanskrit questions answers