NCERT Class 7 Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् | Full Exercise Solutions

Sooraj Krishna Shastri
By -
0

“NCERT Class 7 Sanskrit Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् अभ्यास प्रश्नोत्तर, शब्दार्थ, अनुवाद और सम्पूर्ण Solutions सरल भाषा में।”

“Get complete solutions of NCERT Class 7 Sanskrit Deepakam Bhag 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम्. Here you will find अभ्यास प्रश्नोत्तर, व्याकरण, शब्दार्थ, तृतीयाविभक्ति रूप, श्लोक संयोजन, पर्यायवाची and full explanation in simple.”

NCERT Class 7 Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् | Full Exercise Solutions


Chapter 02 – नित्यं पिबामः सुभाषितरसम्

अभ्यासः


१. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु —

(क) नरः कतिभिः वकारैः पूजितः भवति?
उत्तर — षड्भिः

(ख) पुरुषेण कति दोषाः हातव्याः?
उत्तर — षट्

(ग) बुद्धिः केन शुध्यति?
उत्तर — ज्ञानेन

(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?
उत्तर — घटः

(ङ) आलस्यं केषां महान् रिपुः अस्ति?
उत्तर — मनुष्याणाम्

NCERT Class 7 Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् | Full Exercise Solutions
NCERT Class 7 Deepakam Part 2 Chapter 2 – नित्यं पिबामः सुभाषितरसम् | Full Exercise Solutions


२. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु —

(क) नरः कथं पूजितो भवति?
उत्तर — नरः विद्या, वाणी, विनय, वपुः, वित्तं, वेशः इति षड्भिः वकारैः पूजितो भवति।

(ख) पुरुषेण के दोषाः हातव्याः?
उत्तर — पुरुषेण निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च एते षट् दोषाः हातव्याः।

(ग) कस्य बुद्धिः विस्तारिता भवति?
उत्तर — सत्सङ्गेन मनुष्यस्य बुद्धिः विस्तारिता भवति।

(घ) किं कृत्वा मनुष्यः नावसीदति?
उत्तर — उद्यमेन कार्यं कृत्वा मनुष्यः नावसीदति।

(ङ) व्यासस्य वचनद्वयं किम्?
उत्तर — व्यासस्य वचनद्वयं ‘परोपकारः पुण्याय, पापाय परपीडनम्’ इति अस्ति।


३. उदाहरणानुसारं श्लोकांशान् यथोचितं योजयन्तु —

(क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च।
**उत्तर — वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः।।

(ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
उत्तर — निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ।।

(ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।
उत्तर — विद्यातपोभ्यां भूतात्मा बुद्धिज्ञानेन शुध्यति ।।

(घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
उत्तर — वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ।।

(ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
उत्तर — स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।।


४. समानार्थकान् श्लोकांशान् पाठात् लिखन्तु —

(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति।
उत्तर — प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

(ख) परिश्रमेण तुल्यः बान्धवः नास्ति।
उत्तर — नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति।
उत्तर — परोपकारः पुण्याय, पापाय परपीडनम्।

(घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम्।
**उत्तर —
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः।।


५. उदाहरणानुसारं पर्यायपदानि लिखन्तु —

यथा — वपुः — शरीरम्

(क) जलम् — वारिः
(ख) लोचनम् — नेत्रम्
(ग) धनम् — वित्तम्
(घ) बुद्धिः — मतिः
(ङ) रिपुः — शत्रुः


६. तृतीयाविभक्तेः रूपैः रिक्तस्थानानि पूरयन्तु —

शब्दः एकवचनम् द्विवचनम् बहुवचनम्
सुधाखण्ड सुधाखण्डेन सुधाखण्डाभ्याम् सुधाखण्डैः
वृक्ष वृक्षेण वृक्षाभ्याम् वृक्षैः
लता लतया लताभ्याम् लताभिः
देश देशेन देशाभ्याम् देशैः
पुण्य पुण्येन पुण्याभ्याम् पुण्यैः
विनय विनयेन विनयाभ्याम् विनयैः

७. कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु —

उत्तर —

उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः।।

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।।


८. सुभाषितानुसारं रिक्तस्थानपूर्तिः —

(क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
(ख) मधुरं वचने का दरिद्रता।
(ग) यः पठति लिखति पृच्छति
(घ) स हेतुः सर्वविद्यानां सर्वसम्पदां धनस्य च।
(ङ) मनः बुद्धिर्ज्ञानेन शुध्यति।


NCERT Class 7 Sanskrit Chapter 2 Solutions

Deepakam Part 2 Class 7 Sanskrit

नित्यं पिबामः सुभाषितरसम् प्रश्न उत्तर

Class 7 Sanskrit Subhashitarasam solutions

Deepakam 2 Sanskrit chapter 2 explanation

Class 7 Sanskrit exercise answers

NCERT Sanskrit Deepakam भाग 2 समाधान

Sanskrit class 7 chapter 2 solutions PDF

Subhashitarasam Sanskrit questions answers

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!