Class 7 Deepakam Chapter 7 – ईशावास्यमिदं सर्वम् | NCERT Solutions, Exercise, Question Answers

Sooraj Krishna Shastri
By -
0

NCERT Class 7 Sanskrit Deepakam Chapter 7 “ईशावास्यमिदं सर्वम्” के सम्पूर्ण समाधान। एकपदेन उत्तर, पूर्ण वाक्य, संधि विच्छेद, तृतीया विभक्ति रूप, प्रश्न निर्माण, वर्तमान से भविष्यत् काल-परिवर्तन तथा परीक्षा-उपयोगी अभ्यास प्रश्नों का अत्यंत सुव्यवस्थित संग्रह। Class 7 Sanskrit Deepakam Chapter 7 “ईशावास्यमिदं सर्वम्” के NCERT Solutions, Question Answers, शब्दार्थ, तृतीया विभक्ति, संधि, रूप-परिवर्तन और सम्पूर्ण अभ्यास सामग्री।

Class 7 Deepakam Chapter 7 – ईशावास्यमिदं सर्वम् | NCERT Solutions, Exercise, Question Answers


📘 अध्याय 07 – ईशावास्यमिदं सर्वम्

🟦 अभ्यास-कार्य

NCERT Class 7 Sanskrit – Deepakam (भाग 2)


🟩 1. एकपदेन उत्तराणि लिखन्तु

क्र. प्रश्न उत्तर
(क) दैत्यराजः कः? हिरण्यकशिपुः
(ख) के हिरण्यकशिपुं ध्यायन्ति? सुरासुराः
(ग) किं देवेभ्यः न दास्यन्ति? अमृतम्
(घ) कस्य दलनेन अपि सः जीवति? गजस्य
(ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः? पर्वतात्
(च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्? ब्रह्मणः
(छ) हरिः कुत्र अस्ति इति कः वदति? प्रह्लादः

🟩 2. पूर्णवाक्येन उत्तराणि लिखन्तु –


(क) के भीताः तिष्ठन्ति?
→ सुरासुराः भीताः तिष्ठन्ति।

(ख) प्रह्लादः अहर्निशं किं करोति?
→ प्रह्लादः अहर्निशं नारायणं स्मरति।

(ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः?
→ राक्षसाः प्रह्लादं समुद्रे क्षिप्तवन्तः।

(घ) नृसिंहः कथं बहिः आगच्छति?
→ नृसिंहः स्तम्भात् बहिः आगच्छति।

(ङ) हिरण्यकशिपुः केन स्तम्भं भङ्क्ष्यामि इति वदति?
→ हिरण्यकशिपुः खड्गेन स्तम्भं भङ्क्ष्यामि इति वदति।

Class 7 Deepakam Chapter 7 – ईशावास्यमिदं सर्वम् | NCERT Solutions, Exercise, Question Answers
Class 7 Deepakam Chapter 7 – ईशावास्यमिदं सर्वम् | NCERT Solutions, Exercise, Question Answers

🟩 3. तृतीया-विभक्तिः (एकवचन – द्विवचन – बहुवचन)

शब्द एकवचन द्विवचन बहुवचन
चमस चमसेन चमसाभ्याम् चमसैः
आचार्य आचार्येण आचार्याभ्याम् आचार्यैः
आसन्द आसन्देन आसन्दाभ्याम् आसन्दैः
बालिका बालिकया बालिकाभ्याम् बालिकाभिः
पेटिका पेटिकया पेटिकाभ्याम् पेटिकाभिः
मित्र मित्रेण मित्राभ्याम् मित्रैः
वस्त्र वस्त्रेण वस्त्राभ्याम् वस्त्रैः

🟩 4. प्रश्ननिर्माणम् (रेखाङ्कितपदाः आधारं कृत्वा)

मूल-वाक्य निर्मित प्रश्न
हिरण्यकशिपुः आगच्छति। कः आगच्छति?
सुरासुराः भीताः भविष्यन्ति। के भीताः भविष्यन्ति?
दैत्यराजः खड्गेन प्रहरति। दैत्यराजः केन प्रहरति?
अहं प्रह्लादं मारयिष्यामि। अहं कं मारयिष्यसि?
तात! हरिस्तु सर्वत्र अस्ति। तात! हरिः कुत्र अस्ति?
पुत्रस्य विषये वक्तुम् इच्छति। कस्य विषये वक्तुम् इच्छति?
नृसिंहः निजनखैः हिरण्यकशिपुं मारितवान्। नृसिंहः कैः मारितवान्?

🟩 5. तृतीया-विभक्त्यन्तानि रूपाणि लिखन्तु

(क) खड्गेन
(ख) पददलनेन
(ग) नारायणेन
(घ) निजनखैः
(ङ) शिक्षिकया


🟩 6. उदाहरणानुसारं संयोज्य लिखन्तु

संधि संयुक्त रूप
रम + ईशः रमेशः
सुर + ईश्वरः सुरेश्वरः
नाग + इन्द्रः नागेन्द्रः
गज + इन्द्रः गजेन्द्रः
माता + इव मातेव
राम + इति रामेति
पर + उपकारः परोपकारः
मम + उपरि ममोपरि
सूर्य + उदयः सूर्योदयः
रामेण + उक्तम् रामेणोक्तम्
तस्य + उपरि तस्योपरि

🟩 7. वर्तमानकाल → भविष्यत्काल (वाक्य परिवर्तेनम्)

वर्तमानकाल भविष्यत्काल
सा आपणं गच्छति। सा आपणं गमिष्यति।
रमा क्रीडति। रमा क्रीडिष्यति।
बालाः फलानि खादन्ति। बालाः फलानि खादिष्यन्ति।
ताः योगासनं कुर्वन्ति। ताः योगासनं करिष्यन्ति।
अहं पठामि। अहं पठिष्यामि।
त्वं कस्मिन् विषये वदसि? त्वं कस्मिन् विषये वदिष्यसि?
आवां लिखावः। आवां लेखिष्यावः।
यूयं शालां गच्छथ। यूयं शालां गमिष्यथ।
ते बालिके वैद्ये सन्ति। ते बालिके वैद्ये भविष्यन्ति।
वयं श्लोकान् स्मरामः। वयं श्लोकान् स्मरिष्यामः।

🟩 8. एकवचन – द्विवचन – बहुवचन (भविष्यत्काल)

(ख) गच्छति → गमिष्यति

  • सः शालां गमिष्यति
  • तौ शालां गमिष्यतः
  • ते शालां गमिष्यन्ति

(ग) वदसि → वदिष्यसि

  • त्वं श्लोकं वदिष्यसि
  • युवां वदिष्यथः
  • यूयं वदिष्यथ

(घ) ददामि → दास्यामि

  • अहं पुस्तकानि दास्यामि
  • आवां दास्यावः
  • वयं दास्यामः

(ङ) पश्यति → द्रक्ष्यति

  • छात्रः प्रदर्शनीं द्रक्ष्यति
  • छात्रौ द्रक्ष्यतः
  • छात्राः द्रक्ष्यन्ति

(च) शृणोमि → श्रोष्यामि

  • अहं गीतां श्रोष्यामि
  • आवां श्रोष्यावः
  • वयं श्रोष्यामः

(छ) लिखति → लेखिष्यति

  • बालिका कथां लेखिष्यति
  • बालिके लेखिष्यतः
  • बालिकाः लेखिष्यन्ति

(ज) खादसि → खादिष्यसि

  • त्वं किं खादिष्यसि?
  • युवां किं खादिष्यथः?
  • यूयं किं खादिष्यथ?

Class 7 Sanskrit Chapter 7 Solutions

ईशावास्यमिदं सर्वम् प्रश्न उत्तर

NCERT Sanskrit Deepakam Part 2 Solutions

Class 7 Sanskrit exercise question answers

Deepakam Bhag 2 Chapter 7 Notes

ईशावास्यमिदं सर्वम् अभ्यास

Class 7 Sanskrit full notes

तृतीया विभक्ति रूप class 7

Sanskrit संधि examples class 7

Sanskrit future tense रूप परिवर्तन

Class 7 Sanskrit question answer in Hindi

NCERT Class 7 Sanskrit chapter explanation

प्रह्लाद हिरण्यकशिपु कथा Sanskrit

Sanskrit Vibhakti table class 7

Post a Comment

0 Comments

Post a Comment (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!