Class 7 Sanskrit Chapter 4 – Na Labhyate Chet Amlam Drakshaphalam | प्रश्न-उत्तर, धातुरूप, अभ्यास कार्य

Sooraj Krishna Shastri
By -
0

Class 7 Sanskrit Deepakam Chapter 4 "Na Labhyate Chet Amlam Drakshaphalam" के सभी प्रश्न-उत्तर, धातुरूप, अभ्यास कार्य l

Class 7 Sanskrit Deepakam Bhag 2 Chapter 4 – Na Labhyate Chet Amlam Drakshaphalam: यहाँ सभी अभ्यास प्रश्न-उत्तर, एकवचन-द्विवचन-बहुवचन धातुरूप, रिक्तस्थान-पूर्ति, व्याख्या और सुगठित समाधान। परीक्षा की तैयारी के लिए सर्वश्रेष्ठ नोट्स।

Class 7 Sanskrit Chapter 4 – Na Labhyate Chet Amlam Drakshaphalam | प्रश्न-उत्तर, धातुरूप, अभ्यास कार्य

Class 7 Sanskrit Chapter 4 – Na Labhyate Chet Amlam Drakshaphalam | प्रश्न-उत्तर, धातुरूप, अभ्यास कार्य
Class 7 Sanskrit Chapter 4 – Na Labhyate Chet Amlam Drakshaphalam | प्रश्न-उत्तर, धातुरूप, अभ्यास कार्य

न लभ्यते चेत् आम्लं द्राक्षाफलम्

सुव्यवस्थित अभ्यास-उत्तर संग्रह


प्रश्न 2 : एकपदेन / पदद्वयेन उत्तर लिखन्तु

क्रमांक प्रश्न उत्तर
1 कः वनं गच्छति ? एकः शृगालः
2 शृगालः कां पश्यति ? द्राक्षालताम्
3 शृगालस्य मुखे किं जायते ? रसः
4 शृगालः किं पश्यति ? द्राक्षाफलम्
5 द्राक्षाफलम् कुत्र दृश्यते ? द्राक्षालातासु
6 किं शृगालः पुनः पुनः उत्पद्यते ? आम्
7 किं शृगालः द्राक्षाफलं प्राप्नोति ?

प्रश्न 3 : एकपदेन / पदद्वयेन उत्तर लिखन्तु

क्रमांक प्रश्न उत्तर
1 शृगालः कथं वनं गच्छति ? पिपासया बुभुक्षया
2 वनं गत्वा शृगालस्य किं जायते ? श्रान्तः, खिन्नः
3 शृगालः द्राक्षाफलम् कुत्र पश्यति ? द्राक्षालातासु
4 द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते ? शृगालस्य मुखे
5 अन्ते शृगालः किं वदति ? "आम्लं द्राक्षाफलम्"

प्रश्न 4 : मञ्जूषा-अनुसारं उचितानि क्रियापदानि

(क) वन्द् — लट् लकारः — आत्मनेपदम्

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तम वन्दे वन्दावहे वन्दामहे
मध्यम वन्दसे वन्देथे वन्दध्वे
उत्तम (परस्मै) वन्दते वन्देते वन्दन्ते

(ख) पलाय् — लट् — आत्मनेपदम्

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तम पलाये पलायावहे पलायामहे
मध्यम पलायसे पलायेथे पलायध्वे
उत्तम (परस्मै) पलायते पलायेते पलायन्ते

(ग) जा — लट् — आत्मनेपदम्

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
उत्तम जाये जायावहे जायामहे
मध्यम जायसे जायेथे जायध्वे
उत्तम (परस्मै) जायते जायेते जायन्ते

प्रश्न 5 : उदाहरणानुसार धातुरूपाणि

धातुः एकवचनम् द्विवचनम् बहुवचनम्
कम्प् कम्पते कम्पेते कम्पन्ते
वर्ध वर्धते वर्धेते वर्धन्ते
वर्त वर्तसे वर्तेथे वर्तध्वे
प्रकाश प्रकाशते प्रकाशेते प्रकाशन्ते
वन्द् वन्दे वन्दावहे वन्दामहे
याच याचते याचेते याचन्ते
लज्ज् लज्जसे लज्जेथे लज्जध्वे
वीक्ष वीक्षते वीक्षेते वीक्षन्ते
सेव् सेवे सेवावहे सेवामहे
वन्द् वन्दसे वन्देथे वन्दध्वे
शुभ् शोभते शोभेते शोभन्ते

प्रश्न 6 : उदाहरणानुसार वाक्य-रचना

एकवचन बहुवचन
वृक्षः वर्धते। बालाः वर्धन्ते।
छात्रः वन्दते। भक्ताः वन्दन्ते।
वैद्यः वीक्षते। प्रेक्षकाः वीक्षन्ते।
कर्मचारी सेवते। महिलाः सेवन्ते।
वृक्षः कम्पते। रुग्णाः कम्पन्ते।

प्रश्न 7 : उचितरूपैः रिक्तस्थान-पूर्ति

  1. मूषकः मार्जारं दृष्ट्वा पलायते
  2. रात्रिकाले मार्गदीपाः प्रकाशन्ते
  3. अहं किमर्थं वन्दे?
  4. त्वं किमर्थं लज्जे?
  5. वयं देशं सेवामहे

Class 7 Sanskrit (Deepakam 2)

कक्षा 7 संस्कृत दीपकम् भाग 2 (NCERT Solutions)

पाठ 1: वन्दे भारतमातरम्
पाठ 2: नित्यं पिबामः सुभाषितरसम्
पाठ 3: मित्राय नमः
पाठ 4: न लभ्यते चेत् आम्लं द्राक्षाफलम्
पाठ 5: सेवा ही परमो धर्मः
पाठ 6: क्रीडाम वयं श्लोकान्त्याक्षरीम्
पाठ 7: ईशावास्यमिदं सर्वम्
पाठ 8: हितं मनोहारि च दुर्लभं वचः
पाठ 9: अन्नाद् भवन्ति भूतानि
पाठ 10: दशमः कः ?
पाठ 11: द्वीपेषु रम्यः द्वीपोऽण्डमानः
पाठ 12: वीराङ्गना पन्नाधाया

नोट: जिस पाठ का हल (Solution) देखना है, उस पर क्लिक करें।

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!