जननी तुल्यवत्सला Chapter 5 Question Answers | Class 10 Sanskrit NCERT Solutions

Sooraj Krishna Shastri
By -
0

“जननी तुल्यवत्सला” Class 10 Sanskrit NCERT Shemushi Part 2 का Chapter 5 है, जिसमें माता की करुणा, पुत्रवत्सलता और जीवों के प्रति संवेदना का सुंदर वर्णन मिलता है। इस पेज पर हम आपको Chapter 5 ‘जननी तुल्यवत्सला’ के सभी प्रश्न-उत्तर (Question Answers) अत्यंत सरल, व्यवस्थित और परीक्षा-उपयोगी रूप में प्रस्तुत करते हैं। यहाँ एकपदेन उत्तरं, पूर्णवाक्येन उत्तरम्, समानार्थक पद मिलान, प्रश्न निर्माण, सन्धि-विच्छेद, सर्वनाम-प्रयोग, और विशेषण-विशेष्य मेलनम् सभी को साफ-सुथरी तालिकाओं (Tables) में व्यवस्थित किया गया है।

यह NCERT Sanskrit Solutions न केवल विद्यार्थियों के लिए बल्कि शिक्षकों, प्रतियोगी परीक्षा अभ्यर्थियों और Sanskrit learning beginners के लिए भी अत्यंत उपयोगी है। इस Chapter में Surabhi (गौमाता) और Indra के संवाद के माध्यम से मातृत्व की गहन भावना को समझाया गया है। सुव्यवस्थित tables, easy explanation और exam-focused presentation इस सामग्री को अत्यधिक helpful बनाते हैं। यदि आप Class 10 Sanskrit Shemushi Part 2 के authentic, सरल और high-quality solutions खोज रहे हैं, तो यह पेज आपके लिए एक complete resource है।”

जननी तुल्यवत्सला Chapter 5 Question Answers | Class 10 Sanskrit NCERT Solutions

जननी तुल्यवत्सला Chapter 5 Question Answers | Class 10 Sanskrit NCERT Solutions
जननी तुल्यवत्सला Chapter 5 Question Answers | Class 10 Sanskrit NCERT Solutions


📘 जननी तुल्यवत्सला

अभ्यास कार्य 


प्रश्न 1. एकपदेन उत्तरं लिखत (एक शब्द में उत्तर)

प्रश्न (क-ङ) उत्तर
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत्? कृषकः
(ख) वृषभः कुत्र पपात? क्षेत्रे
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति? मातुः
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्? बलीवर्दयोः
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत? प्रवर्षः

प्रश्न 2. पूर्णवाक्येन उत्तरं लिखत (संस्कृत भाषा में)

प्रश्न उत्तर
(क) कृषकः किं करोति स्म? कृषकः क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म? भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति? सुरभिः इन्द्रस्य इदम् उत्तरं ददाति-"भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।”
(घ) मातुः अधिका कृपा कस्मिन् भवति? मातुः अधिका कृपा दीने पुत्रे भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्? इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं प्रवर्षः कृतवान्।
(च) जननी कीदृशी भवति? जननी सर्वेषु अपत्येषु तुल्यवत्सला परं दीने पुत्रे कृपार्द्रहृदया भवति।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते? अस्मिन् पाठे सुरभिसुराधिपइन्द्रयोः संवादः विद्यते।

प्रश्न 3. समानार्थकपदानां मेलनम् (सही मिलान)

'क' स्तम्भ (शब्द) 'ख' स्तम्भ (समानार्थक पद)
(क) कृच्छ्रेण (i) काठिन्येन
(ख) चक्षुभ्याम् (ii) नेत्राभ्याम्
(ग) जवेन (iii) द्रुतगत्या
(घ) इन्द्रः (iv) वासवः
(ङ) पुत्राः (v) सुताः
(च) शीघ्रम् (vi) अचिरम्
(छ) बलीवर्दः (vii) वृषभः

प्रश्न 4. प्रश्ननिर्माणं कुरुत

वाक्य प्रश्न निर्माण
(क) सः कृच्छ्रेण भारम् उद्वहति। सः केन / कथम् भारम् उद्वहति?
(ख) सुराधिपः ताम् अपृच्छत्? कः ताम् अपृच्छत्?
(ग) अयम् अन्येभ्यो दुर्बलः। अयम् केभ्यः / केभ्यो दुर्बलः?
(घ) धेनूनाम् माता सुरभिः आसीत्? कासाम् माता सुरभिः आसीत्?
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दुःखी आसीत्। कति पुत्रेषु सत्स्वपि सा दुःखी आसीत्?

प्रश्न 5. सन्धिं / सन्धि-विच्छेदं कुरुत

पद / विच्छेद सन्धि / विच्छेद (उत्तर)
(क) कुर्वन् + आसीत् कुर्वन्नासीत्
(ख) तयोरेकः तयोः + एकः
(ग) न + उत्थितः नोत्थितः
(घ) सत्स्वपि सत्सु + अपि
(ङ) तथा + अपि + अहम् + एतस्मिन् तथाप्यहमेतस्मिन्
(च) बहूनि + अपत्यानि बहून्यपत्यानि
(छ) जलोपप्लवः जल + उपप्लवः

प्रश्न 6. सर्वनामपदं कस्मै प्रयुक्तम्

वाक्य किसके लिए (उत्तर)
(क) सा च अवदत् भो वासव! धेनुमात्रे सुरभये (सुरभ्यै)
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि। धेनुमात्रे सुरभये (सुरभ्यै)
(ग) सः दीनः इति जानन् अपि कृषकः तं पीडयति। दुर्बल बलीवर्दाय
(घ) मे बहूनि अपत्यानि सन्ति। धेनुमात्रे सुरभये (सुरभ्यै)
(ङ) सः च ताम् एवम् असान्त्वयत्। आखण्डलाय (इन्द्राय)
(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति। धेनुमात्रे सुरभये (सुरभ्यै)

प्रश्न 7. विशेषण-विशेष्य मेलनम्

विशेषणपदम् विशेष्यपदम् (सही उत्तर)
(क) कश्चित् (i) कृषकः
(ख) दुर्बलम् (ii) वृषभम्
(ग) क्रुद्धः (iii) कृषीवलः
(घ) सहस्राधिकेषु (iv) पुत्रेषु
(ङ) अभ्यधिका (v) कृपा
(च) विस्मितः (vi) आखण्डलः
(छ) तुल्यवत्सला (vii) जननी

जननी तुल्यवत्सला प्रश्न उत्तर

Class 10 Sanskrit Chapter 5 Solutions

NCERT Sanskrit Shemushi Part 2 Chapter 5

Janani Tulyavatsala Question Answers

Sanskrit Question Answer in Hindi

Class 10 Sanskrit NCERT Solutions

जननी तुल्यवत्सला अभ्यास प्रश्न उत्तर

Sanskrit chapter-wise solutions

Class 10 Sanskrit explained

जननी तुल्यवत्सला सारांश प्रश्न उत्तर

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!