Anyoktayah Class 10 Sanskrit Chapter 12 Question Answer (प्रश्न-उत्तर) | Shemushi Part 2

Sooraj Krishna Shastri
By -
0

Are you looking for accurate Anyoktayah Class 10 Sanskrit Question Answers? In this article, we have provided comprehensive NCERT Solutions for Shemushi Part 2, Chapter 12. The chapter 'Anyoktayah' (अन्योक्तयः) contains beautiful Sanskrit Shlokas filled with indirect morals.

Here you will find step-by-step solutions including:

Ekapaden Uttar (One-word answers): Quick revision for objective questions.

Purnavakyen Uttar (Full sentence answers): Detailed explanations for subjective questions.

Bhavartha (Meaning): Understanding the core message of the Shlokas.

Grammar Section: Complete breakdown of Sandhi Viched (संधि विच्छेद) and Samas (समास) used in the chapter.

Whether you are preparing for your CBSE Board exams or internal tests, these solutions are designed to help you score full marks. We have simplified the Sanskrit explanations into Hindi to make learning easier. Read on to master the Anyoktayah Chapter with correct grammar and translation.

Anyoktayah Class 10 Sanskrit Chapter 12 Question Answer (प्रश्न-उत्तर) | Shemushi Part 2

Anyoktayah Class 10 Sanskrit Chapter 12 Question Answer (प्रश्न-उत्तर) | Shemushi Part 2
Anyoktayah Class 10 Sanskrit Chapter 12 Question Answer (प्रश्न-उत्तर) | Shemushi Part 2


पाठ – अन्योक्तयः 

(अभ्यास-प्रश्नोत्तराणि)


प्रश्न 1 — एकपदेन उत्तरं लिखत (एक शब्द में उत्तर लिखें)

क्र. प्रश्नः उत्तरम्
(क) कस्य शोभा एकेन राजहंसेन भवति? सरोवरस्य / सरसः
(ख) सरसः तीरे के वसन्ति? बकाः
(ग) कः पिपासितः म्रियते? चातकः
(घ) के रसालमुकुलानि समाश्रयन्ते? भृङ्गाः
(ङ) अम्भोदाः कुत्र सन्ति? गगने

प्रश्न 2 — अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) सरसः शोभा केन भवति?

उत्तर: सरसः शोभा एकेन राजहंसेन भवति।

(ख) चातकः किमर्थं मानी कथ्यते?

उत्तर: पिपासितः चातकः पुरन्दरं (इन्द्रं) जलं याचते म्रियते वा, अतः चातकः मानी कथ्यते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?

उत्तर: यदा सरोवरः सङ्कोचम् अञ्चति (जलहीन हो जाता है), तदा मीनः दीनां गतिं प्राप्नोति।

(घ) कानि पूरयित्वा जलदः रिक्तः भवति?

उत्तर: नानानदीनदशतानि पूरयित्वा जलदः रिक्तः भवति।

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?

उत्तर: वृष्टिभिः वसुधां अम्भोदाः (मेघाः) आर्द्रयन्ति।


प्रश्न 3 — प्रश्ननिर्माणं कुरुत

क्र. वाक्यम् (रेखाङ्कितपदम्) प्रश्ननिर्माणम्
(क) मालाकारः तोयैः तरोः पुष्टिं करोति। मालाकारः कैः तरोः पुष्टिं करोति?
(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते। के रसालमुकुलानि समाश्रयन्ते?
(ग) पतङ्गाः अम्बरपथम् आपेदिरे। के अम्बरपथम् आपेदिरे?
(घ) जलदः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति। कः नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?
(ङ) चातकः वने वसति। चातकः कुत्र वसति?

प्रश्न 4 — भावार्थ-पूर्तिः

(अ) श्लोक भावार्थः

धाराप्रवाहं जलं वर्षयता (i) वर्षाकालिकेन जलदेन वृक्षाः पादपाः च तादृशाः (ii) तृप्ताः न भवन्ति।
यथा (iii) ग्रीष्मकाले मालाकारेण दत्तं अल्पमपि जलं वृक्षान् पोषयति।
इत्येवं आवश्यकतायां विपत्तौ वा अत्यल्पं (iv) सहायम् अपि महत्त्वपूर्ण वर्तते।


(आ) श्लोक भावार्थः

मेघस्य जलबिन्दवैः एव तृप्तं (i) चातकं कविः कथयति यत् (ii) आकाशे बहवः मेघाः सन्ति परम् सर्वे न वर्षन्ति।
केचित् वृथा गर्जन्ति। जलपूर्णाः मेघाः एव वर्षित्वा (iii) पृथ्वीं आर्द्रयन्ति।
अतः त्वम् यस्य कस्यापि अग्रे (iv) दीनवचनानि मा ब्रूहि।


प्रश्न 5 — अन्वय-लेखनम्

(अ) श्लोकः — "आपेदिरे..."

अन्वयः:
पतङ्गाः परितः अम्बरपथम् आपेदिरे, भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
सरः! त्वयि सङ्कोचम् अञ्चति (सति), हन्त! दीनदीनः मीनः तु कतमां गतिम् अभ्युपैतु।


(आ) श्लोकः — "आश्वास्य..."

अन्वयः:
(हे जलद!) तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य, उद्दामदावविधुराणि काननानि च (आश्वास्य),
नानानदीनदशतानि पूरयित्वा च हे जलद! यत् (त्वं) रिक्तः असि, तव सा एव उत्तमा श्रीः (अस्ति)।


प्रश्न 6 — सन्धि / सन्धिविच्छेदः

(i) यण् सन्धि

क्र. विग्रहः सन्धिपदम्
(क) निपीतानि + अम्बूनि निपीतान्यम्बूनि
(ख) कृत + उपकारः कृतोपकारः
(ग) तपन + उष्णतप्तम् तपनोष्णतप्तम्
(घ) तव + उत्तमा तवोत्तमा
(ङ) न + एतादृशाः नैतादृशाः

(ii) पूर्वरूप सन्धि

क्र. विग्रहः सन्धिपदम्
(क) को + अपि कोऽपि
(ख) रिक्तो + असि रिक्तोऽसि
(ग) मीनः + अयम् मीनोऽयम्
(घ) सर्वे + अपि सर्वेऽपि

(iii) विसर्ग सन्धि (उत्व)

क्र. विग्रहः सन्धिपदम्
(क) खगः + मानी खगोमानी
(ख) मीनः + नु मीनो नु
(ग) पिपासितः + वा पिपासितो वा
(घ) पुरतः + मा पुरतो मा

(iv) विसर्ग सन्धि (रत्व)

क्र. विग्रहः सन्धिपदम्
(क) तोयैः + अल्पैः तोयैरल्पैः
(ख) अल्पैः + अपि अल्पैरपि
(ग) तरोः + अपि तरोरपि
(घ) वृष्टिभिः + आर्द्रयन्ति वृष्टिभिराद्रियन्ति

प्रश्न 7 — समस्तपदानि रचयत (समास)

क्र. विग्रहपदानि समस्तपदानि समास-भेदः
(क) राजा च असौ हंसः राजहंसः कर्मधारय
(ख) भीमः च असौ भानुः भीमभानुः कर्मधारय
(ग) अम्बरम् एव पन्थाः अम्बरपन्थाः कर्मधारय/रूपक
(घ) उत्तमा च इयम् श्रीः उत्तमश्रीः कर्मधारय
(ङ) सावधानं च तत् मनः, तेन सावधानमनसा कर्मधारय/बहुव्रीहि

Anyoktayah Class 10

अन्योक्तयः प्रश्न उत्तर

Class 10 Sanskrit Chapter 12

Shemushi Part 2 Solutions

Anyoktayah Hindi Translation

Sanskrit Class 10 NCERT Solutions

एक टिप्पणी भेजें

0 टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!